鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
jugupsā jugupsā [Mvyt: 2633] 【中文】嫌厭

juhuyāt juhuyāt [Mvyt: 4255] 【中文】作燒施事,燒施事

juṣitukāmaḥ juṣitukāmaḥ [Mvyt: 6345] 【中文】欲住,欲倚

jvalanolko nāma samādhiḥ jvalanolko nāma samādhiḥ [Mvyt: 599] 【中文】然炬三昧,炬熾然三摩地

jvaraḥ jvaraḥ [Mvyt: 9527] 【中文】瘟疫

jvālaḥ jvālaḥ [Mvyt: 3039] 【中文】焰光

jyeṣṭhabhrātā (jyeṣṭhabhrātṛ) jyeṣṭhabhrātā (jyeṣṭhabhrātṛ) [Mvyt: 3886] 【中文】兄

jyeṣṭhaḥ jyeṣṭhaḥ [Mvyt: 2517] 【中文】最長

jyeṣṭhaḥ jyeṣṭhaḥ [Mvyt: 9352] 【中文】長孟,大

jyeṣṭhā jyeṣṭhā [Mvyt: 3202] 【中文】心

jyotirgaṇaḥ jyotirgaṇaḥ [Mvyt: 6610] 【中文】諸星,諸作現明,星聚作現明

jyotirjvalanārciśrīgarbhaḥ jyotirjvalanārciśrīgarbhaḥ [Mvyt: 712] 【中文】發光德藏

jyotirjyotiṣparāyaṇaḥ jyotirjyotiṣparāyaṇaḥ [Mvyt: 2972] 【中文】從明趣明

jyotirvidyā jyotirvidyā [Mvyt: 5059] 【中文】識星宿

jyotistamaḥparāyaṇaḥ jyotistamaḥparāyaṇaḥ [Mvyt: 2971] 【中文】從明趣闇

jyotiṣam jyotiṣam [Mvyt: 4394] 【中文】星字

jyotiṣam jyotiṣam [Mvyt: 4967] 【中文】觀星

jyotiṣaḥ jyotiṣaḥ [Mvyt: 3721] 【中文】天文者,星者

jyotiṣkaraḥ jyotiṣkaraḥ [Mvyt: 6196] 【中文】作光

jyotiṣmatiḥ kumārabhūtaḥ jyotiṣmatiḥ kumārabhūtaḥ [Mvyt: 698] 【中文】具光孺童

jyotiṣprabhaḥ jyotiṣprabhaḥ [Mvyt: 6195] 【中文】星光

jyotiṣprabhaḥ jyotiṣprabhaḥ [Mvyt: 729] 【中文】星光,火光,星光道

jyotiṣprabhāratnam jyotiṣprabhāratnam [Mvyt: 5963] 【中文】星光寶,寶光

jyotīrasamaṇiḥ jyotīrasamaṇiḥ [Mvyt: 5964] 【中文】星色寶,寶珠光

jyotīrasaḥ jyotīrasaḥ [Mvyt: 3364] 【中文】喜宿

jyāyān jyāyān [Mvyt: 2754] 【中文】最伏,最善

jñānadattaḥ jñānadattaḥ [Mvyt: 3504] 【中文】智施,出智

jñānagarbhaḥ jñānagarbhaḥ [Mvyt: 670] 【中文】智慧藏,智藏

jñānagarbhaḥ jñānagarbhaḥ [Mvyt: 3491] 【中文】智藏

jñānaketur nāma samādhiḥ jñānaketur nāma samādhiḥ [Mvyt: 559] 【中文】知相三昧,智幢相三摩地

jñānakāmaḥ jñānakāmaḥ [Mvyt: 2465] 【中文】欲知利,知欲

jñānaprabhaḥ jñānaprabhaḥ [Mvyt: 691] 【中文】智光

jñānaprasthānam jñānaprasthānam [Mvyt: 1419] 【中文】發智論,阿毘達摩八犍度論

jñānapratisaraṇena bhavitavyaṃ jñānapratisaraṇena bhavitavyaṃ na vijñānapratisaraṇena [Mvyt: 1548] 【中文】依智不依識

jñānapāramitā jñānapāramitā [Mvyt: 923] 【中文】智波羅蜜多,智到彼岸

jñānapūrvaṃgamānabhisaṃskārani jñānapūrvaṃgamānabhisaṃskāraniravadyasarvajanmābhimukhapravṛttāḥ [Mvyt: 799] 【中文】智為前導雖現前起種種受生而無所作離諸過失

jñānavatī jñānavatī [Mvyt: 748] 【中文】具智

jñānavaśitā jñānavaśitā [Mvyt: 780] 【中文】智自在

jñānavibhūtigarbhaḥ jñānavibhūtigarbhaḥ [Mvyt: 734] 【中文】智足藏

jñānolkaḥ jñānolkaḥ [Mvyt: 744] 【中文】智炬

jñāpakahetuḥ jñāpakahetuḥ [Mvyt: 4460] 【中文】令知因

jñāpticaturthakarmaṇopasaṃpann jñāpticaturthakarmaṇopasaṃpanno bhikṣuḥ [Mvyt: 8754] 【中文】用白四羯磨受具足戒比丘,白四羯磨圓具苾芻

jñāpticaturtham jñāpticaturtham [Mvyt: 8662] 【中文】白四

jñāptidvitīyam jñāptidvitīyam [Mvyt: 8661] 【中文】白二

jñāptikarma (jñāptikarman) jñāptikarma (jñāptikarman) [Mvyt: 8660] 【中文】白羯磨

jñātimadhyagato vā jñātimadhyagato vā [Mvyt: 6437] 【中文】近住亦可,親戚中住亦可

jñātirakṣitā jñātirakṣitā [Mvyt: 9461] 【中文】親眷護

jñātiḥ jñātiḥ [Mvyt: 3912] 【中文】親

jālakajātam jālakajātam [Mvyt: 6226] 【中文】蕊,蛤蟆眼花

jālavātāyanam jālavātāyanam [Mvyt: 9343] 【中文】有網窗孔

jālinīprabhaḥ jālinīprabhaḥ [Mvyt: 705] 【中文】網光,光網

jālāvanaddhahastapādaḥ jālāvanaddhahastapādaḥ [Mvyt: 262] 【中文】手足指縵網相

jāmbūnadaratnam (jambunadaratn jāmbūnadaratnam (jambunadaratnam) [Mvyt: 5968] 【中文】贍部奈陀寶

jāmbūnadasuvarṇam jāmbūnadasuvarṇam [Mvyt: 5974] 【中文】贍部奈陀寶

jānakaḥ jānakaḥ [Mvyt: 4680] 【中文】知者,識者

jānanam jānanam [Mvyt: 1848] 【中文】生

jānantaḥ pṛcchati jānantaḥ pṛcchati [Mvyt: 9201] 【中文】知而故問,書寫知者

jānanto 'pi na pṛcchati jānanto 'pi na pṛcchati [Mvyt: 9202] 【中文】知而不問,雖知不寫

jānapadaḥ jānapadaḥ [Mvyt: 3747] 【中文】本地人,鄉下人

jānumaṇḍalam jānumaṇḍalam [Mvyt: 4013] 【中文】膝蓋

分页:首页 43 44 45 46 47 48 49 50 51 52 上一页 下一页 尾页