鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
harivaḥ harivaḥ [Mvyt: 7737] 【中文】訶理婆

hariścandraḥ hariścandraḥ [Mvyt: 3450] 【中文】獅子月

hariḥ hariḥ [Mvyt: 7868] 【中文】哈利

hariṇaḥ hariṇaḥ [Mvyt: 4796] 【中文】山羊

harmyam harmyam [Mvyt: 5520] 【中文】檻,涼房,樓家,棲家,乳口

harmyamśikharam harmyamśikharam [Mvyt: 5521] 【中文】樓房頂,躲口上,乳口上

haruṇaḥ haruṇaḥ [Mvyt: 7743] 【中文】訶魯那

harṣajātaḥ harṣajātaḥ [Mvyt: 2934] 【中文】心喜,生喜

harṣaḥ harṣaḥ [Mvyt: 6019] 【中文】帛巾,頭器嚴絹

hastapṛṣṭham hastapṛṣṭham [Mvyt: 3975] 【中文】手背

hastasaṃvācakaḥ (samvāsvacakaḥ hastasaṃvācakaḥ (samvāsvacakaḥ. sasvacakaḥ) [Mvyt: 7685] 【中文】手表示

hastatalam hastatalam [Mvyt: 3987] 【中文】手掌

hastaḥ hastaḥ [Mvyt: 8203] 【中文】一肘

hastaḥ hastaḥ [Mvyt: 3965] 【中文】手

hastaḥ hastaḥ [Mvyt: 9399] 【中文】肘

hastidantaḥ hastidantaḥ [Mvyt: 8858] 【中文】牙如大象

hastigrīvā hastigrīvā [Mvyt: 5002] 【中文】象頸

hastijoḍaḥ hastijoḍaḥ [Mvyt: 8849] 【中文】頦如大象

hastikaccho nāgarājā hastikaccho nāgarājā [Mvyt: 3270] 【中文】象腋龍王

hastikakṣyam hastikakṣyam [Mvyt: 1399] 【中文】象腋經

hastikarṇaḥ hastikarṇaḥ [Mvyt: 3313] 【中文】象鼻

hastikarṇaḥ hastikarṇaḥ [Mvyt: 8824] 【中文】耳如象者

hastikāyaḥ hastikāyaḥ [Mvyt: 3638] 【中文】象軍

hastiniyaṃsaḥ hastiniyaṃsaḥ [Mvyt: 3664] 【中文】調伏象

hastināsaḥ hastināsaḥ [Mvyt: 8842] 【中文】鼻如象

hastiratnam hastiratnam [Mvyt: 3623] 【中文】象寶

hastiśālā hastiśālā [Mvyt: 5609] 【中文】象房

hastopagaḥ hastopagaḥ [Mvyt: 6050] 【中文】手嚴

hastyājāneyaḥ hastyājāneyaḥ [Mvyt: 4771] 【中文】良象

hastā hastā [Mvyt: 3197] 【中文】軫

hastābharaṇam hastābharaṇam [Mvyt: 6039] 【中文】手嚴

hastī hastī [Mvyt: 4802] 【中文】牛,大象

hatam asya bavati śrāmaṇyam (h hatam asya bavati śrāmaṇyam (hatam asya bavati śramaṇam) [Mvyt: 9128] 【中文】彼沙門性壞

hataviṣaḥ hataviṣaḥ [Mvyt: 44] 【中文】伏毒,去毒

hataḥ hataḥ [Mvyt: 5353] 【中文】刺,棰,打

havalam havalam [Mvyt: 7910] 【中文】何婆羅

havanam havanam [Mvyt: 4254] 【中文】燒

havavaḥ havavaḥ [Mvyt: 7909] 【中文】和波波

havavaḥ (havacaḥ) havavaḥ (havacaḥ) [Mvyt: 7781] 【中文】訶婆婆

havyam havyam [Mvyt: 6847] 【中文】祭天,佛藏

hayaḥ hayaḥ [Mvyt: 4808] 【中文】馬

haṃsavikrāntagāmī haṃsavikrāntagāmī [Mvyt: 281] 【中文】行步進止儀雅譬如鵝王

haṃsaḥ haṃsaḥ [Mvyt: 4883] 【中文】鵝

haṭṭaḥ haṭṭaḥ [Mvyt: 5532] 【中文】市

he he [Mvyt: 6741] 【中文】唯

helugaḥ helugaḥ [Mvyt: 7741] 【中文】奚魯伽

heluvuḥ heluvuḥ [Mvyt: 7907] 【中文】系嚕婆

heluyaḥ heluyaḥ [Mvyt: 7778] 【中文】醯魯耶

hemadāma (hemadāman) hemadāma (hemadāman) [Mvyt: 6122] 【中文】金鬘,金帶

hemajālam hemajālam [Mvyt: 6125] 【中文】金網

hemam hemam [Mvyt: 5976] 【中文】金

hemaniṣkaḥ hemaniṣkaḥ [Mvyt: 6005] 【中文】金莊嚴

hemantaḥ hemantaḥ [Mvyt: 8257] 【中文】冬

hemātraḥ hemātraḥ [Mvyt: 7755] 【中文】奚麼怛羅

heriḥ heriḥ [Mvyt: 3805] 【中文】姦細,耳聽

hetukaḥ hetukaḥ [Mvyt: 7411] 【中文】因中出

hetupratyayaḥ hetupratyayaḥ [Mvyt: 2267] 【中文】因緣

hetuvidyā hetuvidyā [Mvyt: 1556] 【中文】因明

hetuḥ hetuḥ [Mvyt: 1196] 【中文】因

hetuḥ hetuḥ [Mvyt: 4423] 【中文】因,正語

分页:首页 39 40 41 42 43 44 45 46 47 48 上一页 下一页 尾页