鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
ekonapañcāśat ekonapañcāśat [Mvyt: 8117] 【中文】四十九

ekonasaptatiḥ ekonasaptatiḥ [Mvyt: 8137] 【中文】六十九

ekonatriṃśat ekonatriṃśat [Mvyt: 8097] 【中文】二十九

ekonaviṃśati ekonaviṃśati [Mvyt: 8087] 【中文】十九

ekonaśatam ekonaśatam [Mvyt: 8167] 【中文】九十九

ekonaṣaṣṭiḥ ekonaṣaṣṭiḥ [Mvyt: 8127] 【中文】五十九

ekonāśītiḥ ekonāśītiḥ [Mvyt: 8147] 【中文】七十九

ekottarikāgamaḥ ekottarikāgamaḥ [Mvyt: 1421] 【中文】增一阿含

ekotībhāvaḥ ekotībhāvaḥ [Mvyt: 1656] 【中文】成一趣,同一體性

ekādaśa (ekādaśan) ekādaśa (ekādaśan) [Mvyt: 8079] 【中文】十一

ekāhikaḥ ekāhikaḥ [Mvyt: 9531] 【中文】每一日瘧

ekākino rahogatāḥ ekākino rahogatāḥ [Mvyt: 1650] 【中文】暗處,靜居

ekākāro nāma samādhiḥ ekākāro nāma samādhiḥ [Mvyt: 594] 【中文】一行三昧,一行相三摩地

ekākṣaḥ ekākṣaḥ [Mvyt: 8839] 【中文】一目

ekām api catuṣpadikāṃ gāthām u ekām api catuṣpadikāṃ gāthām udgṛhya [Mvyt: 6350] 【中文】受持四句偈

ekārakṣaḥ ekārakṣaḥ [Mvyt: 428] 【中文】護持,獨護持

ekāvacārakaḥ ekāvacārakaḥ [Mvyt: 7615] 【中文】從一解

ekāvasathāvāsaḥ ekāvasathāvāsaḥ [Mvyt: 8454] 【中文】一住處住

ekāyanaḥ (ekāyāna. ekāyānam) ekāyanaḥ (ekāyāna. ekāyānam) [Mvyt: 6418] 【中文】一行,獨行

ekāśītiḥ ekāśītiḥ [Mvyt: 8149] 【中文】八十一

ekāṃsam uttarasaṃgaṃ kṛtvā ekāṃsam uttarasaṃgaṃ kṛtvā [Mvyt: 6276] 【中文】偏袒右肩

ekāṃśavyākaraṇaṃ ekāṃśavyākaraṇaṃ [Mvyt: 1658] 【中文】一向記

ekāṇḍaḥ ekāṇḍaḥ [Mvyt: 8870] 【中文】一卵,一莖

ekībhūtvā ekībhūtvā [Mvyt: 6552] 【中文】收為一處

eladam eladam [Mvyt: 7875] 【中文】阿羅丹

eladaḥ eladaḥ [Mvyt: 7746] 【中文】瑿攞陀

elam elam [Mvyt: 7872] 【中文】阿郎

ela melo nāgarājā. elamelau nā ela melo nāgarājā. elamelau nāgarājānau [Mvyt: 3291] 【中文】羊與聚二龍王,二羊相聚龍王

elavarṇo nāgarājā elavarṇo nāgarājā [Mvyt: 3267] 【中文】羊色龍王

elaḥ elaḥ [Mvyt: 7759] 【中文】翳羅

elo nāgarājā elo nāgarājā [Mvyt: 3263] 【中文】羊龍王

eluḥ eluḥ [Mvyt: 7888] 【中文】翳囉

elāpattro nāgarājā elāpattro nāgarājā [Mvyt: 3271] 【中文】耶剌答龍王

erakam erakam [Mvyt: 9180] 【中文】絮褥,褥子

eraṇḍaḥ eraṇḍaḥ [Mvyt: 5666] 【中文】伊蘭樹

etarhi etarhi [Mvyt: 8300] 【中文】而今,初時

eta yūyam eta yūyam [Mvyt: 6646] 【中文】你來,將這裏

eva eva [Mvyt: 5406] 【中文】本,誰

evam evam [Mvyt: 5421] 【中文】依這等,如是,這等

evam eva evam eva [Mvyt: 5432] 【中文】如是

evam āryāṇāṃ mantraṇā evam āryāṇāṃ mantraṇā [Mvyt: 7026] 【中文】如是則諸聖所言

evaṃbhāgīyāḥ evaṃbhāgīyāḥ [Mvyt: 1999] 【中文】如是等類

evaṃ hi evaṃ hi [Mvyt: 5429] 【中文】如此時,如此

evaṃpramukhāḥ evaṃpramukhāḥ [Mvyt: 6268] 【中文】如是為上首

evaṃrūpam evaṃrūpam [Mvyt: 5396] 【中文】如彼,如是

eḍakaḥ eḍakaḥ [Mvyt: 4823] 【中文】羊

eḍamūkaḥ eḍamūkaḥ [Mvyt: 7684] 【中文】啞如羊

eḍākṣipuṣpam eḍākṣipuṣpam [Mvyt: 6177] 【中文】菊花

eṣaṇā eṣaṇā [Mvyt: 7275] 【中文】尋

gaccha gaccha [Mvyt: 6647] 【中文】去

gacchati gacchati [Mvyt: 5094] 【中文】去,行

gadyam gadyam [Mvyt: 1461] 【中文】單句

gaganagañjaḥ gaganagañjaḥ [Mvyt: 700] 【中文】天藏,空藏

gaganam gaganam [Mvyt: 7400] 【中文】虛空

gagaṇagañjaḥ gagaṇagañjaḥ [Mvyt: 1336] 【中文】虛空藏菩薩所問經

gahanam gahanam [Mvyt: 7352] 【中文】稠林

gairikā gairikā [Mvyt: 5933] 【中文】紅土子

gajagarjitajīmūtaghoṣaḥ gajagarjitajīmūtaghoṣaḥ [Mvyt: 319] 【中文】象聲龍音,具象語雷音

gajapotaḥ gajapotaḥ [Mvyt: 4821] 【中文】犢

gajaśīrṣaḥ gajaśīrṣaḥ [Mvyt: 3325] 【中文】牛頭

分页:首页 34 35 36 37 38 39 40 41 42 43 上一页 下一页 尾页