鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
dvāviṃśati dvāviṃśati [Mvyt: 8090] 【中文】二十二

dvāviṃśatīndriyāṇi dvāviṃśatīndriyāṇi [Mvyt: 2059] 【中文】二十二根

dvāṣaṣṭiḥ dvāṣaṣṭiḥ [Mvyt: 8130] 【中文】六十二

dvīndriyagrāhyam dvīndriyagrāhyam [Mvyt: 4625] 【中文】以二根所持,持二根

dvīpaḥ dvīpaḥ [Mvyt: 1749] 【中文】洲,救

dvīpikaḥ dvīpikaḥ [Mvyt: 4918] 【中文】蠶虫

dvīpī dvīpī [Mvyt: 4779] 【中文】彪

dyutiḥ dyutiḥ [Mvyt: 3040] 【中文】光輝,明

dyutiḥ dyutiḥ [Mvyt: 6777] 【中文】光,現

dyūtam dyūtam [Mvyt: 2506] 【中文】賭博

dāho vigacchati dāho vigacchati [Mvyt: 6536] 【中文】無熱,無煩

dānam dānam [Mvyt: 5070] 【中文】布施

dānam dānam [Mvyt: 905] 【中文】施他,布施

dānam dānam [Mvyt: 925] 【中文】布施

dānamayaṃ puṇyakriyāvastu dānamayaṃ puṇyakriyāvastu [Mvyt: 1700] 【中文】施福業事

dānapatiḥ dānapatiḥ [Mvyt: 2862] 【中文】施主

dānapāramitā dānapāramitā [Mvyt: 914] 【中文】壇那波羅蜜多,施波羅蜜多,施到彼岸

dānasaṃvibhāgarataḥ dānasaṃvibhāgarataḥ [Mvyt: 2848] 【中文】樂捨施

dārakaḥ dārakaḥ [Mvyt: 3907] 【中文】童子

dārikā dārikā [Mvyt: 3908] 【中文】童女

dāruharidrā dāruharidrā [Mvyt: 4206] 【中文】黃柏

dāruṇaḥ dāruṇaḥ [Mvyt: 2956] 【中文】慘酷

dārāḥ dārāḥ [Mvyt: 3898] 【中文】妻

dāsaḥ dāsaḥ [Mvyt: 3830] 【中文】奴僕

dāsī dāsī [Mvyt: 3831] 【中文】使女

dātā (dātātṛ) dātā (dātātṛ) [Mvyt: 2863] 【中文】作施

dāyakaḥ dāyakaḥ [Mvyt: 2861] 【中文】施者

dāḍimam dāḍimam [Mvyt: 5714] 【中文】果子

dāḍimavṛkṣaḥ dāḍimavṛkṣaḥ [Mvyt: 4211] 【中文】石榴樹

dīnaḥ dīnaḥ [Mvyt: 7267] 【中文】劣

dīpaḥ dīpaḥ [Mvyt: 6117] 【中文】燈

dīpaḥ dīpaḥ [Mvyt: 6898] 【中文】燈

dīpaṃkaraḥ dīpaṃkaraḥ [Mvyt: 95] 【中文】然燈

dīrgham dīrgham [Mvyt: 1878] 【中文】長

dīrgham praśvasan dīrgham praś dīrgham praśvasan dīrgham praśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1176] 【中文】出息長時知出息長

dīrgham āśvasan dīrgham āśvasā dīrgham āśvasan dīrgham āśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1175] 【中文】入息長時知入息長

dīrgharātram dīrgharātram [Mvyt: 8319] 【中文】長夜

dīrghavārṣikaḥ dīrghavārṣikaḥ [Mvyt: 9286] 【中文】長夏時,夏長時

dīrghāgamaḥ dīrghāgamaḥ [Mvyt: 1423] 【中文】長阿含經

dīrghānuparivartī bhavati dīrghānuparivartī bhavati [Mvyt: 2161] 【中文】長時隨轉

dīrghāyuṣo devāḥ dīrghāyuṣo devāḥ [Mvyt: 2302] 【中文】無想天,長壽天

dīrghāṅguliḥ dīrghāṅguliḥ [Mvyt: 263] 【中文】長指相

dūravedhaḥ dūravedhaḥ [Mvyt: 4991] 【中文】射從遠中,射遠中

dūraṃgamaḥ dūraṃgamaḥ [Mvyt: 892] 【中文】遠行地

dūtaḥ dūtaḥ [Mvyt: 3813] 【中文】使卒

dūṣaṇam dūṣaṇam [Mvyt: 4436] 【中文】破

dṛggheyam (drigghayam) dṛggheyam (drigghayam) [Mvyt: 7252] 【中文】見所斷

dṛḍhaprahāritā dṛḍhaprahāritā [Mvyt: 4995] 【中文】利害

dṛḍhasamādānaḥ dṛḍhasamādānaḥ [Mvyt: 2409] 【中文】所受堅固

dṛḍhasāram dṛḍhasāram [Mvyt: 1815] 【中文】堅固

dṛḍhavajraḥ dṛḍhavajraḥ [Mvyt: 3397] 【中文】金剛堅

dṛṣṭadharmasukhavihāraḥ dṛṣṭadharmasukhavihāraḥ [Mvyt: 1643] 【中文】現法樂住

dṛṣṭadharmavedanīyam dṛṣṭadharmavedanīyam [Mvyt: 2308] 【中文】順現法受

dṛṣṭadharmaḥ dṛṣṭadharmaḥ [Mvyt: 1118] 【中文】見法

dṛṣṭadharmaḥ dṛṣṭadharmaḥ [Mvyt: 2974] 【中文】現法

dṛṣṭadharmikāṇām āsravāṇāṃ saṃ dṛṣṭadharmikāṇām āsravāṇāṃ saṃvarāya [Mvyt: 8354] 【中文】於現法中得漏盡故

dṛṣṭam dṛṣṭam [Mvyt: 2883] 【中文】見

dṛṣṭigahanam dṛṣṭigahanam [Mvyt: 4645] 【中文】見稠林

dṛṣṭigatam dṛṣṭigatam [Mvyt: 4651] 【中文】見成,見相

dṛṣṭigatānutsargaḥ dṛṣṭigatānutsargaḥ [Mvyt: 8479] 【中文】不捨惡見

分页:首页 32 33 34 35 36 37 38 39 40 41 上一页 下一页 尾页