鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
devalokaḥ devalokaḥ [Mvyt: 5374] 【中文】天世,天界

devamatiprabhaḥ devamatiprabhaḥ [Mvyt: 3415] 【中文】天慧光

devamātṛkaḥ (devamātṛkā) devamātṛkaḥ (devamātṛkā) [Mvyt: 5296] 【中文】旱田

devanāganāmāni devanāganāmāni [Mvyt: 3215] 【中文】天龍等名

devasabhā devasabhā [Mvyt: 5499] 【中文】靈霄殿,天堂

devasumanāḥ devasumanāḥ [Mvyt: 6206] 【中文】天喜花,人天喜花

devatānusmṛtiḥ devatānusmṛtiḥ [Mvyt: 1154] 【中文】念天

devaḥ devaḥ [Mvyt: 3216] 【中文】天

devendrabuddhiḥ devendrabuddhiḥ [Mvyt: 3490] 【中文】天主意

devendramadhuranirghoṣā devendramadhuranirghoṣā [Mvyt: 484] 【中文】如天帝釋美妙音,如天主妙音

devātidevaḥ devātidevaḥ [Mvyt: 16] 【中文】天中天

devāvatāraḥ devāvatāraḥ [Mvyt: 4103] 【中文】從天降臨

devī devī [Mvyt: 3167] 【中文】天女,神女,天母

deyam deyam [Mvyt: 2860] 【中文】所施

deśajñāḥ deśajñāḥ [Mvyt: 2387] 【中文】識境界

deśanirūpaṇā deśanirūpaṇā [Mvyt: 7547] 【中文】處決定

deśanākaraṇīyā deśanākaraṇīyā [Mvyt: 8640] 【中文】應說懺悔

deśayati deśayati [Mvyt: 2770] 【中文】宣說

deśaḥ deśaḥ [Mvyt: 5265] 【中文】境

deśaḥ deśaḥ [Mvyt: 2006] 【中文】方,境

dhaivatah dhaivatah [Mvyt: 5033] 【中文】第六音

dhamanam dhamanam [Mvyt: 7917] 【中文】他麻南

dhamanīsaṃtatagātraḥ dhamanīsaṃtatagātraḥ [Mvyt: 4094] 【中文】現露脈結,身出脈結

dhamaraḥ dhamaraḥ [Mvyt: 7788] 【中文】馱麼羅

dhanadaḥ dhanadaḥ [Mvyt: 3166] 【中文】施財

dhanadhānyagṛhaputrabhāryatṛṣṇ dhanadhānyagṛhaputrabhāryatṛṣṇādāsā vateme sattvā asāre sārasaṃjñinaḥ [Mvyt: 181] 【中文】世間有情於諸舍宅財物妻子生貪愛故卑賤其身猶如僕使於不真實中計真實想

dhanakrītā (dhanakrītam) dhanakrītā (dhanakrītam) [Mvyt: 9449] 【中文】用價購者

dhanam dhanam [Mvyt: 7305] 【中文】財

dhanikabhayabhītayaḥ dhanikabhayabhītayaḥ [Mvyt: 7335] 【中文】畏怕債主,畏怕

dhaniṣṭhā dhaniṣṭhā [Mvyt: 3209] 【中文】危

dhanurvedaḥ dhanurvedaḥ [Mvyt: 4962] 【中文】射方

dhanurāropaṇam dhanurāropaṇam [Mvyt: 5347] 【中文】上弓

dhanuḥ dhanuḥ [Mvyt: 6094] 【中文】弓

dhanuḥ dhanuḥ [Mvyt: 8204] 【中文】一弓

dhanuḥ pañcaśatāni krośaḥ dhanuḥ pañcaśatāni krośaḥ [Mvyt: 8205] 【中文】五百弓為一俱盧舍

dhanuṣkalāpakaḥ (dhanuskalāṣa) dhanuṣkalāpakaḥ (dhanuskalāṣa) [Mvyt: 5005] 【中文】持弓箭者

dhanuṣketakī dhanuṣketakī [Mvyt: 6175] 【中文】多奴哥多及

dhanvani dhanvani [Mvyt: 6988] 【中文】陸路

dhanvantariḥ dhanvantariḥ [Mvyt: 3452] 【中文】川焰,川中焰

dharaṇam dharaṇam [Mvyt: 7726] 【中文】一持

dharaṇī dharaṇī [Mvyt: 5578] 【中文】簷

dharaṇīsurendrāyudhaḥ dharaṇīsurendrāyudhaḥ [Mvyt: 3369] 【中文】最勝不盡于地,世間最勝無盡

dharaṇītalaśrīḥ dharaṇītalaśrīḥ [Mvyt: 3423] 【中文】地上祥,地上吉祥

dharaṇīśubhakāyaḥ dharaṇīśubhakāyaḥ [Mvyt: 3376] 【中文】身若美地

dharmabhāṇakaḥ dharmabhāṇakaḥ [Mvyt: 2764] 【中文】說法者

dharmacakranāmāni dharmacakranāmāni [Mvyt: 1308] 【中文】法輪

dharmacakrapravartanabalaṃ dharmacakrapravartanabalaṃ [Mvyt: 769] 【中文】轉法輪力

dharmadeśanāśravaṇādināmāni dharmadeśanāśravaṇādināmāni [Mvyt: 2759] 【中文】說法聽法音聲名目

dharmadhātukuśalaḥ dharmadhātukuśalaḥ [Mvyt: 1089] 【中文】通法界

dharmadhātuniyato nāma samādhi dharmadhātuniyato nāma samādhiḥ [Mvyt: 514] 【中文】畢法性三昧,法界決定三摩地

dharmadhātuparamaḥ dharmadhātuparamaḥ [Mvyt: 6429] 【中文】盡法界

dharmadhātuparyantaḥ dharmadhātuparyantaḥ [Mvyt: 370] 【中文】極於法界

dharmadhātuviśuddhiḥ dharmadhātuviśuddhiḥ [Mvyt: 110] 【中文】清淨法界

dharmadhātuḥ dharmadhātuḥ [Mvyt: 1713] 【中文】法界

dharmadhātuḥ dharmadhātuḥ [Mvyt: 2057] 【中文】法界

dharmadhātvasaṃbhedaḥ dharmadhātvasaṃbhedaḥ [Mvyt: 1722] 【中文】法界無分別,法界不雜亂,與法界為一

dharmadinnā (dharmadinnaḥ) dharmadinnā (dharmadinnaḥ) [Mvyt: 1073] 【中文】法授尼

dharmadṛḍhābhedyasunilambhaḥ dharmadṛḍhābhedyasunilambhaḥ [Mvyt: 3409] 【中文】固於法而不退實依,堅固法不能開示

dharmaguptāḥ dharmaguptāḥ [Mvyt: 9081] 【中文】法護部

dharmajñānam dharmajñānam [Mvyt: 1234] 【中文】法智

分页:首页 27 28 29 30 31 32 33 34 35 36 上一页 下一页 尾页