鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
catvāro 'bhisaṃdhayaḥ catvāro 'bhisaṃdhayaḥ [Mvyt: 1671] 【中文】四秘密

catvāro dvīpāḥ catvāro dvīpāḥ [Mvyt: 3045] 【中文】四洲世界

catvāro niśrayāḥ catvāro niśrayāḥ [Mvyt: 8669] 【中文】四依

catvāro varṇāḥ catvāro varṇāḥ [Mvyt: 3856] 【中文】人種性

catvāro varṇāḥ catvāro varṇāḥ [Mvyt: 3857] 【中文】四姓

catvāro yonayaḥ catvāro yonayaḥ [Mvyt: 2278] 【中文】四生

catvāryadhiṣṭhānāni catvāryadhiṣṭhānāni [Mvyt: 1580] 【中文】四攝受

catvāry apramāṇāni catvāry apramāṇāni [Mvyt: 1503] 【中文】四無量

catvāry arakṣyāṇi catvāry arakṣyāṇi [Mvyt: 191] 【中文】四無護

caukṣasamudācāraḥ caukṣasamudācāraḥ [Mvyt: 6369] 【中文】淨行

cauraḥ cauraḥ [Mvyt: 5350] 【中文】賊盜

cauro dhvajabaddhakaḥ cauro dhvajabaddhakaḥ [Mvyt: 8799] 【中文】強盜稱,稱賊者

cayaḥ cayaḥ [Mvyt: 7448] 【中文】滿,增

cañcaḥ cañcaḥ [Mvyt: 5911] 【中文】盒子

caṇaḥ. caṇakaḥ caṇaḥ. caṇakaḥ [Mvyt: 5654] 【中文】大豆

caṇḍamṛgaḥ caṇḍamṛgaḥ [Mvyt: 2958] 【中文】猛獸,猛獸怒

caṇḍavacodāsitā caṇḍavacodāsitā [Mvyt: 2109] 【中文】毒言罵,動言

caṇḍaḥ caṇḍaḥ [Mvyt: 2948] 【中文】深怒,暴惡

caṇḍālaḥ caṇḍālaḥ [Mvyt: 3868] 【中文】暴厲,下賤種

caṭakaḥ caṭakaḥ [Mvyt: 4871] 【中文】雀

celam celam [Mvyt: 5843] 【中文】布衣

cetanakāni (3caitanakāni) cetanakāni (3caitanakāni) [Mvyt: 8392] 【中文】同價

cetanā cetanā [Mvyt: 1927] 【中文】思

cetasaḥ prasādaḥ cetasaḥ prasādaḥ [Mvyt: 7291] 【中文】心喜

ceṣṭitam ceṣṭitam [Mvyt: 7251] 【中文】行,規,動

chagalaḥ chagalaḥ [Mvyt: 4825] 【中文】山羊

chalaḥ chalaḥ [Mvyt: 4539] 【中文】曲論

chandadāyakaḥ chandadāyakaḥ [Mvyt: 9409] 【中文】與欲者

chandapariśuddhiḥ chandapariśuddhiḥ [Mvyt: 8657] 【中文】欲淨

chandapoṣadham ārocayati āroci chandapoṣadham ārocayati ārocitaṃ (cchandayoṣadharmañ cācayati) ca pravedayate (pravadayati) [Mvyt: 9403] 【中文】告欲褒灑陀及報所告

chandapratyuddhāraḥ chandapratyuddhāraḥ [Mvyt: 8477] 【中文】令還欲

chandasamādhiprahāṇasaṃskārasa chandasamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaḥ [Mvyt: 967] 【中文】欲如意足,欲神足

chandaḥ chandaḥ [Mvyt: 9474] 【中文】闡那,闡陀

chandaḥ chandaḥ [Mvyt: 1928] 【中文】欲,勝解

chandaḥ chandaḥ [Mvyt: 1464] 【中文】音韻

chandovicitiḥ chandovicitiḥ [Mvyt: 1473] 【中文】音韻集畧,集畧

chardiḥ chardiḥ [Mvyt: 9519] 【中文】欲吐,吐

chattradharaḥ chattradharaḥ [Mvyt: 3726] 【中文】持傘者

chattram chattram [Mvyt: 6108] 【中文】傘蓋,傘

chattram chattram [Mvyt: 8978] 【中文】傘

chayikam api na prajñāyate chayikam api na prajñāyate [Mvyt: 5255] 【中文】灰亦無,無灰

chaṇḍikāvārikaḥ chaṇḍikāvārikaḥ [Mvyt: 9075] 【中文】把小門者

chedyam chedyam [Mvyt: 4988] 【中文】斷截

chidram chidram [Mvyt: 7107] 【中文】孔

chidyate (chidyati) chidyate (chidyati) [Mvyt: 5182] 【中文】斷絕

chikkā (cikkā) chikkā (cikkā) [Mvyt: 4057] 【中文】涕噴

chinnaplotikaḥ chinnaplotikaḥ [Mvyt: 1306] 【中文】斷因

chinnavārṣikaḥ chinnavārṣikaḥ [Mvyt: 9425] 【中文】已犯雨安居

choritā choritā [Mvyt: 2553] 【中文】棄,使捨,捨

chādayām āsa chādayām āsa [Mvyt: 5179] 【中文】遮,請沐浴,蓋

chāyā chāyā [Mvyt: 1873] 【中文】影

chāyā chāyā [Mvyt: 4763] 【中文】鎮影者

chāyā chāyā [Mvyt: 8667] 【中文】影

chūrikā chūrikā [Mvyt: 6091] 【中文】灣刀,水刀

cibukam cibukam [Mvyt: 3948] 【中文】腮,頤

cicchaḥ cicchaḥ [Mvyt: 4377] 【中文】心轉,心轉動

cihnadharaḥ cihnadharaḥ [Mvyt: 3727] 【中文】執勢者,持標者

cikitsitam cikitsitam [Mvyt: 4959] 【中文】醫方,察醫方

cikitsāvidyā cikitsāvidyā [Mvyt: 1558] 【中文】醫方明

cilimilikam (ciliminikā) cilimilikam (ciliminikā) [Mvyt: 8984] 【中文】毛褐褥

分页:首页 23 24 25 26 27 28 29 30 31 32 上一页 下一页 尾页