鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
bhāṅgakam bhāṅgakam [Mvyt: 5882] 【中文】麻衣

bhāṇḍabhājakaḥ bhāṇḍabhājakaḥ [Mvyt: 9063] 【中文】分器物人

bhāṇḍagopakaḥ bhāṇḍagopakaḥ [Mvyt: 9062] 【中文】藏器物人

bhāṇḍarikaḥ bhāṇḍarikaḥ [Mvyt: 3718] 【中文】庫藏者

bhāṇḍo nāgarājā bhāṇḍo nāgarājā [Mvyt: 3256] 【中文】雜行龍王,妙行龍王

bhāṣate bhāṣate [Mvyt: 2767] 【中文】說

bhāṣiṣye 'haṃ te bhāṣiṣye 'haṃ te [Mvyt: 6316] 【中文】吾當為汝分別解說

bhāṣyam bhāṣyam [Mvyt: 1452] 【中文】講章,講說

bhīmarathaḥ bhīmarathaḥ [Mvyt: 3585] 【中文】作怖車

bhīmasenaḥ bhīmasenaḥ [Mvyt: 3659] 【中文】令怖部,無怖

bhīmaḥ bhīmaḥ [Mvyt: 3584] 【中文】作怖

bhīmottaraḥ bhīmottaraḥ [Mvyt: 3441] 【中文】怖畏師,怖畏剌麻

bhīṣaṇam bhīṣaṇam [Mvyt: 8491] 【中文】恐怖他

bhūmer bhūmyantarasaṃkramaṇam bhūmer bhūmyantarasaṃkramaṇam (bhūmair bhūmyāntarasaṃkramaṇam.) [Mvyt: 6872] 【中文】從此地轉他地

bhūmibalavaiśāradyadharaḥ bhūmibalavaiśāradyadharaḥ [Mvyt: 731] 【中文】持地力無畏

bhūmiguhā (bhūmigrahā) bhūmiguhā (bhūmigrahā) [Mvyt: 5553] 【中文】土窖

bhūmikampikāraḥ (bhūmikampitāk bhūmikampikāraḥ (bhūmikampitākāraḥ) [Mvyt: 3000] 【中文】諸地動等名目

bhūmitalam bhūmitalam [Mvyt: 6881] 【中文】地上,地根,地台

bhūmyantarasthacaraṇavastu bhūmyantarasthacaraṇavastu [Mvyt: 9111] 【中文】住行餘處事

bhūmyākramaṇam (bhūmyāpramaṇam bhūmyākramaṇam (bhūmyāpramaṇam) [Mvyt: 6871] 【中文】登地

bhūtadhātrī bhūtadhātrī [Mvyt: 7403] 【中文】地,持物

bhūtakoṭiḥ bhūtakoṭiḥ [Mvyt: 1708] 【中文】真實際

bhūtapūrvam bhūtapūrvam [Mvyt: 8302] 【中文】古昔

bhūtavarṇaṃ niścārayati bhūtavarṇaṃ niścārayati [Mvyt: 2621] 【中文】真實讚念

bhūtaḥ bhūtaḥ [Mvyt: 4757] 【中文】鬼

bhūyaskāmatā bhūyaskāmatā [Mvyt: 2208] 【中文】愛,欲,欲

bhūyasyā mātrayā bhūyasyā mātrayā [Mvyt: 6497] 【中文】廣大

bhūyaśchandikaḥ bhūyaśchandikaḥ [Mvyt: 2211] 【中文】恒欲,頻愛

bhūyaḥ bhūyaḥ [Mvyt: 5423] 【中文】又,爾,又麼

bhūyiṣṭham bhūyiṣṭham [Mvyt: 2697] 【中文】具多,多的

bhūyiṣṭhaḥ bhūyiṣṭhaḥ [Mvyt: 5082] 【中文】頻,多

bhūyo 'bhiprāyaḥ bhūyo 'bhiprāyaḥ [Mvyt: 2213] 【中文】想,頻想

bhūyo 'pi bhūyo 'pi [Mvyt: 5422] 【中文】他麼,復次,又麼

bhūyorucitaḥ bhūyorucitaḥ [Mvyt: 2212] 【中文】漸欲

bhūṣaṇendraprabhaḥ bhūṣaṇendraprabhaḥ [Mvyt: 3421] 【中文】莊嚴光主

bhṛguḥ bhṛguḥ [Mvyt: 3451] 【中文】棄惡

bhṛguḥ bhṛguḥ [Mvyt: 3573] 【中文】棄惡

bhṛkuṭiḥ bhṛkuṭiḥ [Mvyt: 9316] 【中文】蹙額,忿怒

bhṛtyaḥ bhṛtyaḥ [Mvyt: 3834] 【中文】使者,顧工人

bhṛśam (bhūyam) bhṛśam (bhūyam) [Mvyt: 6775] 【中文】剛,堅

bhṛṅgiriṭiḥ (bhṛṅgiritiḥ) bhṛṅgiriṭiḥ (bhṛṅgiritiḥ) [Mvyt: 3164] 【中文】卜力哩帝

bimbam bimbam [Mvyt: 7912] 【中文】賓波

bimbapratibimbadarśanavadanaḥ bimbapratibimbadarśanavadanaḥ [Mvyt: 315] 【中文】面滿淨如滿月,面門圓滿

bimbaraḥ bimbaraḥ [Mvyt: 8006] 【中文】頻婆羅

bimbopadhānam (bindodadhānam) bimbopadhānam (bindodadhānam) [Mvyt: 8988] 【中文】厚枕,臥具

bimboṣṭhi bimboṣṭhi [Mvyt: 5210] 【中文】唇紅如相思果

bisam bisam [Mvyt: 6219] 【中文】蓮根藕,蓮根

[b] khambharapatiḥ [b] khambharapatiḥ [Mvyt: 3703] 【中文】司賞

[b]miśrībhūtah (miśrāṣṭa. miśr [b]miśrībhūtah (miśrāṣṭa. miśrīṣṭaḥ) [Mvyt: 5190] 【中文】和成

boddhā boddhā [Mvyt: 2903] 【中文】了達

bodhibalaṃ bodhibalaṃ [Mvyt: 768] 【中文】菩提力

bodhicittāsaṃpramoṣaḥ bodhicittāsaṃpramoṣaḥ [Mvyt: 2351] 【中文】不忘菩薩心

bodhim abhisaṃbuddhaḥ bodhim abhisaṃbuddhaḥ [Mvyt: 6906] 【中文】現等覺菩提

bodhimaṇḍam bodhimaṇḍam [Mvyt: 4114] 【中文】菩提樹所,菩提藏

bodhipakṣanirdeśaḥ bodhipakṣanirdeśaḥ [Mvyt: 1382] 【中文】大乘善見變化文殊師利問法經

bodhisattvabalāni bodhisattvabalāni [Mvyt: 759] 【中文】菩薩十力

bodhisattvadhāraṇyaḥ bodhisattvadhāraṇyaḥ [Mvyt: 746] 【中文】菩薩十二總持

bodhisattvapiṭakam bodhisattvapiṭakam [Mvyt: 1330] 【中文】菩薩藏

bodhisattvavaśitā bodhisattvavaśitā [Mvyt: 770] 【中文】菩薩十自在

bodhisattvaḥ bodhisattvaḥ [Mvyt: 625] 【中文】開士,菩提薩埵

分页:首页 19 20 21 22 23 24 25 26 27 28 上一页 下一页 尾页