鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
bheluḥ bheluḥ [Mvyt: 7893] 【中文】帝羅

bheruṇḍakaḥ bheruṇḍakaḥ [Mvyt: 4785] 【中文】狼

bherī (bheri) bherī (bheri) [Mvyt: 5010] 【中文】大鼓

bheḍaḥ bheḍaḥ [Mvyt: 3454] 【中文】有筏

bhidyamānaḥ (vidyamānaḥ. bhdey bhidyamānaḥ (vidyamānaḥ. bhdeyamānaḥ) [Mvyt: 5170] 【中文】有

bhidyate bhidyate [Mvyt: 5183] 【中文】劈,燒

bhiksuṇīsārthena saha gamanam bhiksuṇīsārthena saha gamanam [Mvyt: 8447] 【中文】與苾芻尼同道行

bhikṣupaiśunyam bhikṣupaiśunyam [Mvyt: 8422] 【中文】苾芻離間語

bhikṣuta iti bhikṣuḥ bhikṣuta iti bhikṣuḥ [Mvyt: 8752] 【中文】為乞比丘,乞求苾芻

bhikṣuḥ bhikṣuḥ [Mvyt: 8717] 【中文】乞士,苾芻,比丘

bhikṣuṇī bhikṣuṇī [Mvyt: 8718] 【中文】乞女,苾芻尼,比丘尼

bhikṣuṇīdūṣakaḥ bhikṣuṇīdūṣakaḥ [Mvyt: 8765] 【中文】汙苾芻尼,破汙比丘尼者

bhikṣuṇīparipācitapiṇḍopābhoga bhikṣuṇīparipācitapiṇḍopābhogaḥ (bhikṣuṇīpariyācitapiṇḍopābhogaḥ) [Mvyt: 8451] 【中文】受用苾芻尼所教化食

bhikṣuṇīpiṇḍakagrahaṇam bhikṣuṇīpiṇḍakagrahaṇam [Mvyt: 8519] 【中文】尼僧自手食食

bhindanti bhindanti [Mvyt: 4946] 【中文】侵戮

bhinnakalpadvīpāntarajaḥ bhinnakalpadvīpāntarajaḥ [Mvyt: 8895] 【中文】別州男子面貌不同

bhinnakleśatvād bhikṣuḥ bhinnakleśatvād bhikṣuḥ [Mvyt: 8753] 【中文】破煩惱比丘,破煩惱苾芻

bhinnakleśaḥ bhinnakleśaḥ [Mvyt: 419] 【中文】除煩惱

bhinnakramaḥ (bhinnapramaḥ) bhinnakramaḥ (bhinnapramaḥ) [Mvyt: 6721] 【中文】依次相合

bhittiḥ bhittiḥ [Mvyt: 5539] 【中文】牆

bhiṇḍipālaḥ bhiṇḍipālaḥ [Mvyt: 6103] 【中文】一股器械

bhiṣak bhiṣak [Mvyt: 3722] 【中文】醫生

bhogaḥ bhogaḥ [Mvyt: 7367] 【中文】受用

bhogaḥ bhogaḥ [Mvyt: 7178] 【中文】蛇盤身

bhoḥ bhoḥ [Mvyt: 6740] 【中文】唯

bhraiṅgarikaḥ bhraiṅgarikaḥ [Mvyt: 3767] 【中文】備臥具者

bhramantram bhramantram [Mvyt: 7881] 【中文】勃麼怛羅

bhramarasadṛśakeśaḥ bhramarasadṛśakeśaḥ [Mvyt: 342] 【中文】髮色紺青如蜂王

bhramaraḥ bhramaraḥ [Mvyt: 4853] 【中文】黑蜂

bhramaḥ bhramaḥ [Mvyt: 9503] 【中文】頭旋

bhramātraḥ bhramātraḥ [Mvyt: 7752b ] 【中文】勃麼怛羅

bhrājate bhrājate [Mvyt: 5212] 【中文】華,俊

bhrāmaram bhrāmaram [Mvyt: 5727] 【中文】蜂蜜

bhrāmayanti (bhramayanti) bhrāmayanti (bhramayanti) [Mvyt: 5108] 【中文】悠悠,迷,跳走

bhrātā (bhrātṛ) bhrātā (bhrātṛ) [Mvyt: 3889] 【中文】弟兄

bhrātṛrakṣitā bhrātṛrakṣitā [Mvyt: 9457] 【中文】兄弟護

bhrūḥ bhrūḥ [Mvyt: 3943] 【中文】眉

bhujaṃgamaḥ bhujaṃgamaḥ [Mvyt: 3342] 【中文】手行

bhujiṣyaṃ bhujiṣyaṃ [Mvyt: 1624] 【中文】具自在

bhuvi bhuvi [Mvyt: 5375] 【中文】地上

bhādrapadaḥ bhādrapadaḥ [Mvyt: 8267] 【中文】孟秋

bhāgaḥ (bhagaḥ) bhāgaḥ (bhagaḥ) [Mvyt: 6510] 【中文】分

bhāgino bhavanti bhāgino bhavanti [Mvyt: 6581] 【中文】必成有分者

bhājanavārikaḥ bhājanavārikaḥ [Mvyt: 9069] 【中文】管器人

[b]hālāhalam [b]hālāhalam [Mvyt: 7146] 【中文】訶羅毒

bhāracchinnaḥ bhāracchinnaḥ [Mvyt: 8794] 【中文】因重所傷

bhāradvājaḥ bhāradvājaḥ [Mvyt: 3468] 【中文】頗羅多

bhāryā bhāryā [Mvyt: 3896] 【中文】妻

bhāryā bhāryā [Mvyt: 9391] 【中文】妻

bhāsate bhāsate [Mvyt: 6289] 【中文】巍巍然,路明顯

bhāvanā bhāvanā [Mvyt: 912] 【中文】修習,觀想

bhāvanāheyam bhāvanāheyam [Mvyt: 7253] 【中文】修所修

bhāvanāmayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu [Mvyt: 1702] 【中文】修福業事

bhāvanāmayī prajñā bhāvanāmayī prajñā [Mvyt: 1553] 【中文】修生慧,修慧

bhāvanāprahātavyaḥ bhāvanāprahātavyaḥ [Mvyt: 2151] 【中文】修所斷

bhāvanārāmatā bhāvanārāmatā [Mvyt: 1645] 【中文】喜靜慮

bhāvaḥ bhāvaḥ [Mvyt: 4716] 【中文】本,物

bhāvitam bhāvitam [Mvyt: 2321] 【中文】若習若修若

bhāvitātmā bhāvitātmā [Mvyt: 432] 【中文】性現或現性

bhāvī (bhāvin) bhāvī (bhāvin) [Mvyt: 7422] 【中文】成,出

分页:首页 18 19 20 21 22 23 24 25 26 27 上一页 下一页 尾页