鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
caramabhavikaḥ caramabhavikaḥ [Mvyt: 7003] 【中文】最後有,一生補處

caramam caramam [Mvyt: 7915] 【中文】雜囉滿

caraḥ caraḥ [Mvyt: 3806] 【中文】姦細,耳聽

caraṇam caraṇam [Mvyt: 7914] 【中文】雜羅南

carmacaṭakaḥ carmacaṭakaḥ [Mvyt: 4914] 【中文】蝙輻

carmacolaḥ (carmacala) carmacolaḥ (carmacala) [Mvyt: 5844] 【中文】皮襖

carmakāraḥ carmakāraḥ [Mvyt: 3795] 【中文】熟皮匠,靴匠

carmakāraḥ (rathakāraḥ) carmakāraḥ (rathakāraḥ) [Mvyt: 9328] 【中文】車匠

carmavastu carmavastu [Mvyt: 9106] 【中文】皮革事

carpaṭakam carpaṭakam [Mvyt: 9037] 【中文】衣架

caryābalaṃ caryābalaṃ [Mvyt: 766] 【中文】行力

caturanto vijetā caturanto vijetā [Mvyt: 3617] 【中文】勝四際眾,四際眾勝

caturapāśrayaṇaḥ caturapāśrayaṇaḥ [Mvyt: 430] 【中文】具四依

caturasrakam caturasrakam [Mvyt: 8992] 【中文】四方

caturasram caturasram [Mvyt: 1886] 【中文】四方

caturaśītiḥ caturaśītiḥ [Mvyt: 8152] 【中文】八十四

caturaḥ caturaḥ [Mvyt: 2910] 【中文】謹慎

caturaṅgabalanāmāni caturaṅgabalanāmāni [Mvyt: 3637] 【中文】四種兵名目

caturdaśa (caturdaśan) caturdaśa (caturdaśan) [Mvyt: 8082] 【中文】十四

caturdaśāvyākṛtamūlāni caturdaśāvyākṛtamūlāni [Mvyt: 4652] 【中文】十四無記根

caturnavatiḥ caturnavatiḥ [Mvyt: 8162] 【中文】九十四

caturthabhāgaḥ caturthabhāgaḥ [Mvyt: 8175] 【中文】四之一,四分之一

caturtham caturtham [Mvyt: 8182] 【中文】第四

caturthapraharaḥ caturthapraharaḥ [Mvyt: 8243] 【中文】四更

caturthāṃśaḥ caturthāṃśaḥ [Mvyt: 8176] 【中文】四之一,四分之一

caturviṃśati caturviṃśati [Mvyt: 8092] 【中文】二十四

caturviṃśatiguṇaḥ caturviṃśatiguṇaḥ [Mvyt: 8202] 【中文】二十四指橫布

caturṣu koṇeṣu caturṣu koṇeṣu [Mvyt: 5601] 【中文】四隅

catustriṃśat catustriṃśat [Mvyt: 8102] 【中文】三十四

catuścatvāriṃśat catuścatvāriṃśat [Mvyt: 8112] 【中文】四十四

catuḥpañcāśat catuḥpañcāśat [Mvyt: 8122] 【中文】五十四

catuḥpārśvam catuḥpārśvam [Mvyt: 2091] 【中文】四面

catuḥsaptatiḥ catuḥsaptatiḥ [Mvyt: 8142] 【中文】七十四

catuḥṣaṣṭiḥ catuḥṣaṣṭiḥ [Mvyt: 8132] 【中文】六十四

catuṣkumbhikayā sarpati catuṣkumbhikayā sarpati [Mvyt: 9311] 【中文】手足全殘

catvaraḥ catvaraḥ [Mvyt: 5620] 【中文】十字路

catvārah śramaṇakārakadharmāḥ catvārah śramaṇakārakadharmāḥ [Mvyt: 8708] 【中文】沙門四種作法

catvāra(ri) ṛddhipādāḥ catvāra(ri) ṛddhipādāḥ [Mvyt: 966] 【中文】如意足,四神足

catvāra āhārāḥ catvāra āhārāḥ [Mvyt: 2283] 【中文】四食

catvāraḥ pratideśanīyāḥ catvāraḥ pratideśanīyāḥ [Mvyt: 8361] 【中文】四波羅底提舍尼

catvāraḥpratipadaḥ (catvāripra catvāraḥpratipadaḥ (catvāripratipadaḥ) [Mvyt: 1244] 【中文】四通行

catvāraḥ pratyayāḥ catvāraḥ pratyayāḥ [Mvyt: 2266] 【中文】四緣

catvāraḥ puḍgalāḥ catvāraḥ puḍgalāḥ [Mvyt: 2968] 【中文】四種補特伽羅

catvāraḥ pārājikā dharmāḥ catvāraḥ pārājikā dharmāḥ [Mvyt: 8358] 【中文】四波羅市迦

catvāri (catur) catvāri (catur) [Mvyt: 8072] 【中文】四

catvāri (catvāraḥ) pratisaṃvid catvāri (catvāraḥ) pratisaṃvidaḥ [Mvyt: 196] 【中文】四無礙解,四無礙辯

catvāri devamanuṣyāṇāṃ cakrāṇi catvāri devamanuṣyāṇāṃ cakrāṇi [Mvyt: 1603] 【中文】四種不放逸輪,人天四輪

catvāri dharmasamādānāni catvāri dharmasamādānāni [Mvyt: 1560] 【中文】四取正法名目

catvāri dhyānāni catvāri dhyānāni [Mvyt: 1477] 【中文】四禪,四靜慮

catvāri mahābhūtāni. rūpaskand catvāri mahābhūtāni. rūpaskandhanāmāni [Mvyt: 1837] 【中文】色蘊分別名目

catvāri prahāṇāni catvāri prahāṇāni [Mvyt: 957] 【中文】四斷,四正勤

catvāri pratisaraṇāni catvāri pratisaraṇāni [Mvyt: 1545] 【中文】四依法

catvāri saṃgrahavastūni catvāri saṃgrahavastūni [Mvyt: 924] 【中文】四攝事,四攝法

catvāri tathāgatasya vaiśārady catvāri tathāgatasya vaiśāradyāni (viśārada+ya) [Mvyt: 130] 【中文】如來四無畏

catvāri vyākaraṇāni catvāri vyākaraṇāni [Mvyt: 1657] 【中文】四記答

catvāri vāgduścaritāni catvāri vāgduścaritāni [Mvyt: 1683] 【中文】語惡行四

catvāri vāksucaritāni catvāri vāksucaritāni [Mvyt: 1690] 【中文】語四妙行

catvāriṃśaddantaḥ catvāriṃśaddantaḥ [Mvyt: 241] 【中文】四十齒相

catvāriṃśat catvāriṃśat [Mvyt: 8108] 【中文】四十

catvāro 'bhiprāyāḥ catvāro 'bhiprāyāḥ [Mvyt: 1666] 【中文】四意趣

分页:首页 22 23 24 25 26 27 28 29 30 31 上一页 下一页 尾页