鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
cāritram cāritram [Mvyt: 7075] 【中文】正行

cāritrasampannaḥ cāritrasampannaḥ [Mvyt: 1630] 【中文】具法事

cāritravatī nāma samādhiḥ cāritravatī nāma samādhiḥ [Mvyt: 579] 【中文】具行三摩地

cārudarśanā (darśanaḥ) cārudarśanā (darśanaḥ) [Mvyt: 5208] 【中文】可愛

cārugāmī cārugāmī [Mvyt: 284] 【中文】行相美

cārumantaḥ cārumantaḥ [Mvyt: 3561] 【中文】具妙

cāruḥ cāruḥ [Mvyt: 3559] 【中文】微妙

cātakaḥ cātakaḥ [Mvyt: 4906] 【中文】沙燕

cāturantaṃ vijitavān cāturantaṃ vijitavān [Mvyt: 6542] 【中文】勝伏四方

cāturdaśikam cāturdaśikam [Mvyt: 5759] 【中文】十四筵

cāturdvīpako lokadhātuḥ cāturdvīpako lokadhātuḥ [Mvyt: 3046] 【中文】四洲世界

cāturmahārājakāyikāḥ cāturmahārājakāyikāḥ [Mvyt: 3078] 【中文】四天王天

cāturthakaḥ cāturthakaḥ [Mvyt: 9534] 【中文】每四日瘧

cātuṣkoṭikaḥ cātuṣkoṭikaḥ [Mvyt: 6887] 【中文】四義,四邊

cāṇūrabalam cāṇūrabalam [Mvyt: 8213] 【中文】遮怒羅力

cīrī cīrī [Mvyt: 4915] 【中文】春鶯

cīrṇamānāpyam (cīrṇamānātvam) cīrṇamānāpyam (cīrṇamānātvam) [Mvyt: 8655] 【中文】已行意喜,已行摩那埵行

cīvarabhaṇḍikā (cīvarabhaṇḍika cīvarabhaṇḍikā (cīvarabhaṇḍikaḥ. cīvarabhāṇḍikā) [Mvyt: 9378] 【中文】盛衣器

cīvarabhājakaḥ cīvarabhājakaḥ [Mvyt: 9066] 【中文】分衣人

cīvaradānam cīvaradānam [Mvyt: 8445] 【中文】施衣

cīvaragopakaḥ cīvaragopakaḥ [Mvyt: 9065] 【中文】藏衣人

cīvarakaraṇam cīvarakaraṇam [Mvyt: 8446] 【中文】與非親苾芻尼作衣

cīvarakaraṇḍakam (cīvarakaraṇḍ cīvarakaraṇḍakam (cīvarakaraṇḍikam) [Mvyt: 9379] 【中文】衣篋

cīvarasaṃtuṣtaḥ cīvarasaṃtuṣtaḥ [Mvyt: 2373] 【中文】知衣足

cīvaravastu cīvaravastu [Mvyt: 9105] 【中文】衣事

cīvaravaṃśaḥ cīvaravaṃśaḥ [Mvyt: 9040] 【中文】衣袈

cīvaravṛṣikā cīvaravṛṣikā [Mvyt: 9005] 【中文】衣袋,袈裟袋

cīvaraśreṇī (cīvaraśroṇī) cīvaraśreṇī (cīvaraśroṇī) [Mvyt: 9190] 【中文】衣條

cūllākṣaḥ cūllākṣaḥ [Mvyt: 8834] 【中文】目太小者

cūrṇam cūrṇam [Mvyt: 9288] 【中文】細麵

cūrṇaḥ cūrṇaḥ [Mvyt: 6111] 【中文】香袋

cūḍikāvabaddhaḥ cūḍikāvabaddhaḥ [Mvyt: 6356] 【中文】頂珠

dabhraḥ dabhraḥ [Mvyt: 2706] 【中文】小,少

dadhi dadhi [Mvyt: 5686] 【中文】酪

dadhimaṇḍaḥ dadhimaṇḍaḥ [Mvyt: 5693] 【中文】酪水

daharaḥ. dahraḥ daharaḥ. dahraḥ [Mvyt: 4081] 【中文】小年,正壯

dahraḥ. (daharaḥ) dahraḥ. (daharaḥ) [Mvyt: 8734] 【中文】小師

dahyate dahyate [Mvyt: 5184] 【中文】燒,燒著

dairghyam dairghyam [Mvyt: 2683] 【中文】長裏向,廣

daityaḥ daityaḥ [Mvyt: 3221] 【中文】施女子

daivakulikaḥ daivakulikaḥ [Mvyt: 3748] 【中文】守寺者,守寺廟者

daivam daivam [Mvyt: 7542] 【中文】天命

dakodaraḥ (dukodaraḥ) dakodaraḥ (dukodaraḥ) [Mvyt: 9558] 【中文】脹滿

dakṣaḥ dakṣaḥ [Mvyt: 2911] 【中文】善知識,有辯才

dakṣaṇīyaḥ dakṣaṇīyaḥ [Mvyt: 9218] 【中文】應尊敬

dakṣiṇapaścimā dakṣiṇapaścimā [Mvyt: 8333] 【中文】西南

dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya [Mvyt: 6277] 【中文】右膝著地

dakṣiṇā dakṣiṇā [Mvyt: 8329] 【中文】南

dakṣiṇādig avanamati dakṣiṇādig avanamati [Mvyt: 3023] 【中文】南方低

dakṣiṇādig unnamati dakṣiṇādig unnamati [Mvyt: 3026] 【中文】北方沒,北方隱沒,南方高

dakṣiṇāvartaśaṅkhaḥ (dakṣiṇāva dakṣiṇāvartaśaṅkhaḥ (dakṣiṇāvartaśankhā) [Mvyt: 5991] 【中文】右旋海螺

dakṣiṇīyaḥ dakṣiṇīyaḥ [Mvyt: 6829] 【中文】可施,可供

dakṣo māyākāro māyākārāntevāsī dakṣo māyākāro māyākārāntevāsī vā [Mvyt: 7242] 【中文】能幻術徒,作幻術

damathaḥ damathaḥ [Mvyt: 6727] 【中文】調伏處

damaḥ damaḥ [Mvyt: 1615] 【中文】柔善

dambhaḥ dambhaḥ [Mvyt: 2492] 【中文】詐偽

dampatī dampatī [Mvyt: 3906] 【中文】夫妻

dantakāṣṭham dantakāṣṭham [Mvyt: 9294] 【中文】楊杖,牙杖

dantamalam dantamalam [Mvyt: 4045] 【中文】齒垢

dantamāṃsam dantamāṃsam [Mvyt: 4035] 【中文】牙齦

分页:首页 25 26 27 28 29 30 31 32 33 34 上一页 下一页 尾页