鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
cillaḥ (collaḥ) cillaḥ (collaḥ) [Mvyt: 4905] 【中文】鷂鷹

cintanā cintanā [Mvyt: 911] 【中文】思惟

cintāmayī prajñā cintāmayī prajñā [Mvyt: 1552] 【中文】思生慧,思慧

cipiṭanāsaḥ(cippitanāsaḥ) cipiṭanāsaḥ(cippitanāsaḥ) [Mvyt: 8878] 【中文】匾鼻

cirakālam cirakālam [Mvyt: 8320] 【中文】長時

ciratiktā (ciratatiktam. cirāt ciratiktā (ciratatiktam. cirātikam. ciratiktam) [Mvyt: 5816] 【中文】鵝食

ciratṛṣārttaḥ ciratṛṣārttaḥ [Mvyt: 7080] 【中文】永遠枯渴

citakeśaḥ citakeśaḥ [Mvyt: 343] 【中文】髮美

citavistaraḥ citavistaraḥ [Mvyt: 6044] 【中文】頭髮網子

citrakāraḥ citrakāraḥ [Mvyt: 3782] 【中文】畫匠

citrapakṣmāḥ citrapakṣmāḥ [Mvyt: 330] 【中文】眼毛美好

citrapataṅgaḥ citrapataṅgaḥ [Mvyt: 4521] 【中文】花蝴蝶

citrapaṭaḥ citrapaṭaḥ [Mvyt: 5868] 【中文】錦,片金

citrapāṭalam citrapāṭalam [Mvyt: 6200] 【中文】灰花色

citrasenaḥ citrasenaḥ [Mvyt: 3334] 【中文】雜部,各色部,諸雜部

citrayogaḥ citrayogaḥ [Mvyt: 5167] 【中文】諸雜相合

citrito 'nuvyañjanaiḥ citrito 'nuvyañjanaiḥ [Mvyt: 377] 【中文】具足隨形好

citro (vicitro) nāgarājā citro (vicitro) nāgarājā [Mvyt: 3268] 【中文】花綵龍王,山綵龍王

citrā citrā [Mvyt: 3198] 【中文】角

citrākṣo nāgarājā citrākṣo nāgarājā [Mvyt: 3244] 【中文】寶華龍王,妙眼龍王

citrāṅgaḥ citrāṅgaḥ [Mvyt: 8778] 【中文】具傷瘡者,具下身者

citrīkāraḥ citrīkāraḥ [Mvyt: 1759] 【中文】甚愛,作愛

cittacaritam cittacaritam [Mvyt: 7078] 【中文】心行

cittam āghātayati cittam āghātayati [Mvyt: 5231] 【中文】心最憂愁

cittam ākṣiptam cittam ākṣiptam [Mvyt: 6611] 【中文】牽引心

cittam ārādhayiṣye (cittam ārā cittam ārādhayiṣye (cittam ārāyidhaṣye) [Mvyt: 6318] 【中文】心生喜悅

cittapratisamvedya āśvasan cit cittapratisamvedya āśvasan cittapratisamvedyāśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1187] 【中文】我已覺心入息了知我已覺心入息

cittapratisaṃvedya praśvasañ c cittapratisaṃvedya praśvasañ cittapratisaṃvedyapraśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1188] 【中文】我已覺心出息了知我已覺心出息

cittasamādhiprahāṇasaṃskārasam cittasamādhiprahāṇasaṃskārasamanvāgata(o) ṛddhipādaḥ [Mvyt: 968] 【中文】念神足,念如意足

cittasaṃskārapratisaṃvedya(ved cittasaṃskārapratisaṃvedya(vedī) praśvasañ cittasaṃskārapratisaṃvedyā praśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1184] 【中文】我已覺心行出息了知我已覺心行出息

cittasaṃskārapratisaṃvedya āśv cittasaṃskārapratisaṃvedya āśvasañ cittasaṃskārapratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1183] 【中文】我已覺心行入息了知我已覺心行入息

cittasmṛtyupasthānam cittasmṛtyupasthānam [Mvyt: 955] 【中文】心念住,心念處

cittavaśitā cittavaśitā [Mvyt: 771] 【中文】心自在

cittaṃ nāvalīyate na saṃlīyate cittaṃ nāvalīyate na saṃlīyate [Mvyt: 7273] 【中文】不退,心不退縮

cittaṃ pragṛhṇāti cittaṃ pragṛhṇāti [Mvyt: 964] 【中文】心極持

cittaṣṭhito nāma samādhiḥ cittaṣṭhito nāma samādhiḥ [Mvyt: 561] 【中文】心住三昧,住心三摩地

cittodvilyakarī cittodvilyakarī [Mvyt: 462] 【中文】心生勇銳,滲於心

cittāntaram cittāntaram [Mvyt: 6692] 【中文】別心

cittānuparivartī cittānuparivartī [Mvyt: 2168] 【中文】心隨轉

citāntarāṃsaḥ (cirāntarāṃsaḥ) citāntarāṃsaḥ (cirāntarāṃsaḥ) [Mvyt: 251] 【中文】兩腋下隆滿相

citāṅguliḥ citāṅguliḥ [Mvyt: 274] 【中文】諸佛手足圓滿如意

codanam codanam [Mvyt: 4350] 【中文】提請

codayati codayati [Mvyt: 2807] 【中文】提,爭,違

codyam codyam [Mvyt: 4446] 【中文】徵,批評

colaḥ colaḥ [Mvyt: 5845] 【中文】袍

cukram cukram [Mvyt: 5712] 【中文】鹽

cundaḥ cundaḥ [Mvyt: 1045] 【中文】純陀

[c](utpātakaḥ) [c](utpātakaḥ) [Mvyt: 4860] 【中文】蚤,虻

cuḍāmahaḥ cuḍāmahaḥ [Mvyt: 5675] 【中文】頂髻筵

cuḍāmaṇidharaḥ cuḍāmaṇidharaḥ [Mvyt: 3362] 【中文】摩尼珠髻,戴頂髻寶

cyutisaṃkramaḥ cyutisaṃkramaḥ [Mvyt: 2986] 【中文】死

cyutiḥ cyutiḥ [Mvyt: 2984] 【中文】死

cyutyutpattijñānabalam cyutyutpattijñānabalam [Mvyt: 128] 【中文】死生智力

cyāvanam cyāvanam [Mvyt: 2985] 【中文】死

cākrikaḥ cākrikaḥ [Mvyt: 3733] 【中文】執輪者

cāmaraḥ cāmaraḥ [Mvyt: 3052] 【中文】拂洲,小拂洲

cāmarikaḥ cāmarikaḥ [Mvyt: 3728] 【中文】持拂者

cāmpeyo nāgarājā cāmpeyo nāgarājā [Mvyt: 3274] 【中文】薝蔔龍王,生怎巴龍王

cānāḥ cānāḥ [Mvyt: 5738] 【中文】炒米,香

cāpodarī (cāpodanī) cāpodarī (cāpodanī) [Mvyt: 5207] 【中文】腰細如弓把

分页:首页 24 25 26 27 28 29 30 31 32 33 上一页 下一页 尾页