鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
bodhisattvānāṃ catvāri vaiśāra bodhisattvānāṃ catvāri vaiśāradyāni [Mvyt: 781] 【中文】菩薩四無畏

bodhisattvānāṃ sūtrānta-nirgat bodhisattvānāṃ sūtrānta-nirgatāni kāni cid ( kañcid ) guṇa-nāmāni [Mvyt: 805] 【中文】菩薩功德名

bodhyaṅgavatī nāma samādhiḥ bodhyaṅgavatī nāma samādhiḥ [Mvyt: 586] 【中文】覺意三昧,具覺支三摩地

[b]pragrahaḥ [b]pragrahaḥ [Mvyt: 6799] 【中文】扯手,鞦

brahmacaryaṃ ca me cirasthitik brahmacaryaṃ ca me cirasthitikaṃ bhaviṣyati [Mvyt: 8356] 【中文】正法得久住為諸天人開甘露施門故

brahmacaryāśramaḥ brahmacaryāśramaḥ [Mvyt: 2997] 【中文】居淨梵

brahmacāryam brahmacāryam [Mvyt: 1280] 【中文】淨行,梵行經

brahmakāyikāḥ brahmakāyikāḥ [Mvyt: 3085] 【中文】梵身天

brahmapathakovidaḥ brahmapathakovidaḥ [Mvyt: 6974] 【中文】明於梵道

brahmapurohitāḥ brahmapurohitāḥ [Mvyt: 3087] 【中文】梵輔天

brahmapāriṣadyāḥ brahmapāriṣadyāḥ [Mvyt: 3086] 【中文】梵眾天

brahmarākṣasaḥ brahmarākṣasaḥ [Mvyt: 4767] 【中文】婆羅門魅

brahmasvararutāravitā brahmasvararutāravitā [Mvyt: 482] 【中文】梵王如音,梵音

brahmasvaraḥ brahmasvaraḥ [Mvyt: 248] 【中文】梵聲相

brahmaviśeṣacintiparipṛcchā brahmaviśeṣacintiparipṛcchā [Mvyt: 1367] 【中文】勝思惟梵天所問經

brahmā hiraṇyagarbhaḥ brahmā hiraṇyagarbhaḥ [Mvyt: 3115] 【中文】梵親心,淨梵親心

brahmā sahāṃpatiḥ brahmā sahāṃpatiḥ [Mvyt: 3116] 【中文】梵娑婆主,娑婆梵主

brāhmaṇamahāśālakulam (brāhmaṇ brāhmaṇamahāśālakulam (brāhmaṇamahāsālakulam) [Mvyt: 3863] 【中文】婆羅門種如娑羅大樹,大力婆羅門種

brāhmaṇavihārakarmāṇi (brāhmaṇ brāhmaṇavihārakarmāṇi (brāhmaṇavihārakarmaḥ) [Mvyt: 5046] 【中文】婆羅門經與行等名

brāhmaṇaḥ brāhmaṇaḥ [Mvyt: 3858] 【中文】淨行,婆羅門

bubhūkṣā bubhūkṣā [Mvyt: 1909] 【中文】飢

budbudaḥ budbudaḥ [Mvyt: 2825] 【中文】水中泡

budbudākṣaḥ budbudākṣaḥ [Mvyt: 8838] 【中文】目如水泡

buddhabhūmiḥ buddhabhūmiḥ [Mvyt: 1354] 【中文】佛地經

buddhakāyavarṇapariniṣpattyabh buddhakāyavarṇapariniṣpattyabhinirhārā [Mvyt: 758] 【中文】佛身色現成圓滿,佛嚴成圓滿

buddhakṣetram buddhakṣetram [Mvyt: 3065] 【中文】佛境土,佛土

buddhakṣetravyūhānantapraṇidhā buddhakṣetravyūhānantapraṇidhānaprasthānaparigṛhītaḥ [Mvyt: 859] 【中文】持入無量諸佛國土莊嚴願,願入諸佛土

buddhalocanā buddhalocanā [Mvyt: 4278] 【中文】佛眼,佛眼母

buddhanetrī buddhanetrī [Mvyt: 6325] 【中文】佛眼

buddhapālitaḥ buddhapālitaḥ [Mvyt: 3494] 【中文】佛護

buddhasaṃgītiḥ buddhasaṃgītiḥ [Mvyt: 1360] 【中文】諸佛要集經

buddhatvam avāpnoti buddhatvam avāpnoti [Mvyt: 6908] 【中文】得佛果

buddhavajrasaṃdhāraṇasaṃdhiḥ buddhavajrasaṃdhāraṇasaṃdhiḥ [Mvyt: 735] 【中文】持覺金剛和

buddhavihāreṇa viharan (buddha buddhavihāreṇa viharan (buddhavihāreṇa vihāraḥ) [Mvyt: 354] 【中文】住於佛住

buddhaviṣayaḥ buddhaviṣayaḥ [Mvyt: 3064] 【中文】淨土,佛國

buddhaḥ buddhaḥ [Mvyt: 1] 【中文】佛,正覺

buddhaḥ buddhaḥ [Mvyt: 2900] 【中文】覺者

buddhaṃ śaraṇaṃ gacchāmi dvipā buddhaṃ śaraṇaṃ gacchāmi dvipādānām agryam [Mvyt: 8689] 【中文】歸依佛陀兩足尊

buddhiko nāgarājā buddhiko nāgarājā [Mvyt: 3289] 【中文】具意龍王

buddhimān buddhimān [Mvyt: 2901] 【中文】具覺

buddhiḥ buddhiḥ [Mvyt: 2879] 【中文】意,慧

buddhālaṃkārādhiṣṭhitā buddhālaṃkārādhiṣṭhitā [Mvyt: 756] 【中文】佛嚴攝受

buddhānusmṛtiḥ buddhānusmṛtiḥ [Mvyt: 1149] 【中文】念佛

buddhāvataṃsakam buddhāvataṃsakam [Mvyt: 1329] 【中文】大方廣佛華嚴經

budhaḥ budhaḥ [Mvyt: 3180] 【中文】水星

buliḥ buliḥ [Mvyt: 4008] 【中文】肛門

busaḥ busaḥ [Mvyt: 5742] 【中文】糠

[b]utpātaḥ [b]utpātaḥ [Mvyt: 4859] 【中文】蚤,虻

[b]vidhāraṇam [b]vidhāraṇam [Mvyt: 6568] 【中文】特分別

[b]yathābhūtaṃ paśyati [b]yathābhūtaṃ paśyati [Mvyt: 1591] 【中文】能如實見

bāhujanyam (bahujanyam) bāhujanyam (bahujanyam) [Mvyt: 6449] 【中文】眾人具

bāhuvyāyāmaḥ bāhuvyāyāmaḥ [Mvyt: 5006] 【中文】操臂,勞臂

bāhuśikharaṃ bāhuśikharaṃ [Mvyt: 3970] 【中文】肩頭

bāhuśrutīyāḥ bāhuśrutīyāḥ [Mvyt: 9082] 【中文】多聞部

bāhuḥ bāhuḥ [Mvyt: 3972] 【中文】臂

bāhīkaḥ bāhīkaḥ [Mvyt: 7669] 【中文】愚人,昏人

bālajātīyaḥ bālajātīyaḥ [Mvyt: 7099] 【中文】童子之輩,容如童

bālamūlam bālamūlam [Mvyt: 5767] 【中文】嫩蘿蔔

bālaḥ bālaḥ [Mvyt: 4075] 【中文】幼童

bālollopanam (bālollāpanam) bālollopanam (bālollāpanam) [Mvyt: 7312] 【中文】誑童子

分页:首页 20 21 22 23 24 25 26 27 28 29 上一页 下一页 尾页