鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
bārāṇasī bārāṇasī [Mvyt: 4104] 【中文】波羅奈斯

bāḍham bāḍham [Mvyt: 6776] 【中文】剛,固,堅

bībhatsaḥ bībhatsaḥ [Mvyt: 5038] 【中文】醜

bījagrāmabhūtagrāmavināśanam bījagrāmabhūtagrāmavināśanam [Mvyt: 8431] 【中文】毀壞諸種與鬼神村

bījaṃ vāpayati bījaṃ vāpayati [Mvyt: 7144] 【中文】下種子

bṛhadāraḥ bṛhadāraḥ [Mvyt: 3399] 【中文】大輻

bṛhaspatiḥ bṛhaspatiḥ [Mvyt: 3181] 【中文】木星

bṛhatparīttādayaḥ bṛhatparīttādayaḥ [Mvyt: 2679] 【中文】大小高低等

ca ca [Mvyt: 5405] 【中文】與,又,那等麼

caitanyam caitanyam [Mvyt: 4548] 【中文】有知

caitasikadharmāḥ caitasikadharmāḥ [Mvyt: 1921] 【中文】心相應行心不相應行

caitasikā dharmāḥ caitasikā dharmāḥ [Mvyt: 1922] 【中文】心所有法

caitradaṇḍikaḥ caitradaṇḍikaḥ [Mvyt: 3735] 【中文】執棍者

caitrarathavanam caitrarathavanam [Mvyt: 4197] 【中文】眾車苑

caitraḥ caitraḥ [Mvyt: 8262] 【中文】仲春

caityam caityam [Mvyt: 7000] 【中文】可供養處,制多,塔

caityāṅgaṇam caityāṅgaṇam [Mvyt: 7001] 【中文】塔周匝

cakorakam cakorakam [Mvyt: 8953] 【中文】燈盞連蓋

cakoraḥ cakoraḥ [Mvyt: 4895] 【中文】鷓鴣

cakrabhedavastu cakrabhedavastu [Mvyt: 9114] 【中文】破輪事

cakram cakram [Mvyt: 5633] 【中文】輪

cakraratnam cakraratnam [Mvyt: 3622] 【中文】金輪寶,大輪寶

cakravartināṃ saptaratnāniguṇa cakravartināṃ saptaratnāniguṇakramaḥ(saptaratnādiguṇakramaḥ) [Mvyt: 3612] 【中文】轉輪王之功德與七寶等王名

cakravartirājānaḥ cakravartirājānaḥ [Mvyt: 3551] 【中文】轉輪王

cakravimalam cakravimalam [Mvyt: 6187] 【中文】無垢輪

cakravākaḥ cakravākaḥ [Mvyt: 4885] 【中文】鴛鴦

cakravāḍaḥ cakravāḍaḥ [Mvyt: 4149] 【中文】鐵圍

cakraśatapattram cakraśatapattram [Mvyt: 6188] 【中文】百瓣輪

cakrikaḥ cakrikaḥ [Mvyt: 7326] 【中文】巧奸相合

cakrikā cakrikā [Mvyt: 9344] 【中文】雙插關

cakrāṅkitahastapādaḥ cakrāṅkitahastapādaḥ [Mvyt: 264] 【中文】千輻輪相,足下二輪相

cakṣurdhātuḥ cakṣurdhātuḥ [Mvyt: 2041] 【中文】眼界

cakṣurindriyam cakṣurindriyam [Mvyt: 2060] 【中文】眼根

cakṣurindriyam cakṣurindriyam [Mvyt: 1853] 【中文】眼根

cakṣurmalam cakṣurmalam [Mvyt: 4049] 【中文】眼眵

cakṣurvijñānadhātuḥ cakṣurvijñānadhātuḥ [Mvyt: 2043] 【中文】眼識界

cakṣurvijñānam cakṣurvijñānam [Mvyt: 2021] 【中文】眼識

cakṣurāyatanam cakṣurāyatanam [Mvyt: 2028] 【中文】眼處,眼入

cakṣuḥsaṃsparśajā vedanā sukhā cakṣuḥsaṃsparśajā vedanā sukhāpi duḥkhāpyaduḥkhāsukhāpi [Mvyt: 7548] 【中文】眼觸所生受樂亦苦亦不苦不樂

cakṣuṣmatī cakṣuṣmatī [Mvyt: 4326] 【中文】具眼母

calanikaḥ calanikaḥ [Mvyt: 5853] 【中文】短褌襠

calatthāḥ (saṃcalatthāḥ) calatthāḥ (saṃcalatthāḥ) [Mvyt: 5607] 【中文】圈,槽

calitaḥ calitaḥ [Mvyt: 3004] 【中文】起,動

camaraḥ camaraḥ [Mvyt: 4811] 【中文】西牛,毛牛

camaraḥ camaraḥ [Mvyt: 7787] 【中文】者麼羅

camasaḥ camasaḥ [Mvyt: 4050] 【中文】耳孔,耳垂

campakaḥ campakaḥ [Mvyt: 6151] 【中文】金色花,占博迦

campaḥ campaḥ [Mvyt: 4226] 【中文】籐蘿

campā campā [Mvyt: 4135] 【中文】瞻波國

candanam candanam [Mvyt: 6250] 【中文】栴檀

candanam candanam [Mvyt: 4209] 【中文】檀香

candradhvajaketur nāma samādhi candradhvajaketur nāma samādhiḥ [Mvyt: 510] 【中文】月幢相三昧,月幢相三摩地

candragomī candragomī [Mvyt: 3493] 【中文】月居士

candrakam candrakam [Mvyt: 6023] 【中文】嚴如月點,嚴如弦月

candrakāntaḥ candrakāntaḥ [Mvyt: 8980] 【中文】水晶

candrakīrttiḥ candrakīrttiḥ [Mvyt: 3499] 【中文】月稱

candraprabhaḥ candraprabhaḥ [Mvyt: 689] 【中文】月光

candra udāgacchat candra udāgacchat [Mvyt: 8236] 【中文】月出

candravimalo nāma samādhiḥ candravimalo nāma samādhiḥ [Mvyt: 551] 【中文】淨月三摩地,月淨三昧

capetaḥ capetaḥ [Mvyt: 3985] 【中文】手掌

分页:首页 21 22 23 24 25 26 27 28 29 30 上一页 下一页 尾页