鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
dantaḥ dantaḥ [Mvyt: 3955] 【中文】齒,牙

danturaḥ danturaḥ [Mvyt: 8880] 【中文】鋸齒

dardguḥ dardguḥ [Mvyt: 9492] 【中文】癤,瘡

darpitaḥ darpitaḥ [Mvyt: 7343] 【中文】貢高

darvikā darvikā [Mvyt: 9047] 【中文】杓兒

darī (dari) darī (dari) [Mvyt: 5260] 【中文】山澗,山邊

darśanabhūmiḥ darśanabhūmiḥ [Mvyt: 1144] 【中文】見地

darśanam darśanam [Mvyt: 1441] 【中文】見,觀照

darśanaprahātavyaḥ darśanaprahātavyaḥ [Mvyt: 2150] 【中文】見所斷

darśanānuttaryam darśanānuttaryam [Mvyt: 1574] 【中文】見無上

darśanīyaḥ darśanīyaḥ [Mvyt: 5218] 【中文】眾所樂見

darśayitā darśayitā [Mvyt: 2765] 【中文】開示者

dattvādanam dattvādanam [Mvyt: 8411] 【中文】與奪

daukulakam (daugūlakam) daukulakam (daugūlakam) [Mvyt: 9162] 【中文】紵布

daurbalyam daurbalyam [Mvyt: 7581] 【中文】無力

daurmanasyam daurmanasyam [Mvyt: 2257] 【中文】憂

daurmanasyendriyam daurmanasyendriyam [Mvyt: 2071] 【中文】憂根,意不樂根

daurvacasyam daurvacasyam [Mvyt: 8381] 【中文】惡性拒僧違諫

dauvārikaḥ dauvārikaḥ [Mvyt: 3738] 【中文】閽者

dauḥśīlyam dauḥśīlyam [Mvyt: 7071] 【中文】破戒

dauṣprajñāḥ dauṣprajñāḥ [Mvyt: 7070] 【中文】惡慧

dauṣṭulyam dauṣṭulyam [Mvyt: 2102] 【中文】麤重

davīyān (daviyat) davīyān (daviyat) [Mvyt: 7051] 【中文】最長

dayā dayā [Mvyt: 5157] 【中文】慈

daśa daśa [Mvyt: 7823] 【中文】十

daśabalaḥ daśabalaḥ [Mvyt: 25] 【中文】十力

daśabhūmikam daśabhūmikam [Mvyt: 1350] 【中文】十地,十地經

daśabhūmināmāni daśabhūmināmāni [Mvyt: 885] 【中文】菩薩地

daśa (daśan) daśa (daśan) [Mvyt: 8051] 【中文】十

daśa (daśan) daśa (daśan) [Mvyt: 7990] 【中文】十

daśa (daśan) daśa (daśan) [Mvyt: 8078] 【中文】九

daśadharmacaryāḥ daśadharmacaryāḥ [Mvyt: 902] 【中文】念行地有十法行

daśajñānāni daśajñānāni [Mvyt: 1233] 【中文】十智

daśakuśalopetakāyavāgmanaskarm daśakuśalopetakāyavāgmanaskarmāntāḥ [Mvyt: 800] 【中文】具足十善身語意業

daśakuśalāni daśakuśalāni [Mvyt: 1685] 【中文】十善業

daśakṛtsnāyatanāni daśakṛtsnāyatanāni [Mvyt: 1528] 【中文】十遍處

daśamam daśamam [Mvyt: 8188] 【中文】第十

daśapāramitāḥ (pāram+i+tā) daśapāramitāḥ (pāram+i+tā) [Mvyt: 913] 【中文】十波羅蜜,十到彼岸

daśarathaḥ daśarathaḥ [Mvyt: 3587] 【中文】十乘

daśatathāgatabalāni daśatathāgatabalāni [Mvyt: 119] 【中文】如來十力

daśaśatanayanaḥ daśaśatanayanaḥ [Mvyt: 3140] 【中文】帝釋千目

daśākuśalāni daśākuśalāni [Mvyt: 1681] 【中文】十不善業

daṃśaḥ daṃśaḥ [Mvyt: 4849] 【中文】虻

daṃṣtrā daṃṣtrā [Mvyt: 3958] 【中文】牙

daṃṣṭrasenaḥ daṃṣṭrasenaḥ [Mvyt: 3507] 【中文】牙部

daṇdavāsikaḥ daṇdavāsikaḥ [Mvyt: 3741] 【中文】守地界者

daṇḍabhāsaḥ daṇḍabhāsaḥ [Mvyt: 4403] 【中文】擺列著

daṇḍacchadanam daṇḍacchadanam [Mvyt: 5551] 【中文】廚房

daṇḍakam daṇḍakam [Mvyt: 1465] 【中文】連續

daṇḍamukhyaḥ daṇḍamukhyaḥ [Mvyt: 3684] 【中文】權臣

daṇḍanāyakaḥ daṇḍanāyakaḥ [Mvyt: 3685] 【中文】總帥,掌事臣

daṇḍapoṇam daṇḍapoṇam [Mvyt: 9026] 【中文】淨瀘

daṇḍaḥ daṇḍaḥ [Mvyt: 6223] 【中文】樹

daṇḍāvaṣṭambhanatā daṇḍāvaṣṭambhanatā [Mvyt: 4089] 【中文】杖者,扶杖

dehaḥ dehaḥ [Mvyt: 3048] 【中文】身

dehī dehī [Mvyt: 6521] 【中文】有身,具身

dena hi śṛṇu sādhu ca suṣṭhu c dena hi śṛṇu sādhu ca suṣṭhu ca manasikuru [Mvyt: 6315] 【中文】是故應諦聽極善作意

devadattaḥ devadattaḥ [Mvyt: 3610] 【中文】天授

devadāruḥ devadāruḥ [Mvyt: 4205] 【中文】松樹

devakanyā devakanyā [Mvyt: 3169] 【中文】天女

分页:首页 26 27 28 29 30 31 32 33 34 35 上一页 下一页 尾页