鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
dharmakathikaḥ dharmakathikaḥ [Mvyt: 2763] 【中文】宣法者

dharmakāyaḥ dharmakāyaḥ [Mvyt: 116] 【中文】法身

dharmakīrttiḥ dharmakīrttiḥ [Mvyt: 3483] 【中文】法稱

dharmalābhasaṃtuṣṭaḥ dharmalābhasaṃtuṣṭaḥ [Mvyt: 2372] 【中文】以道得以知足,得知法足

dharmameghā dharmameghā [Mvyt: 895] 【中文】法雲地

dharmaniyāmatā dharmaniyāmatā [Mvyt: 1714] 【中文】法不變性,不顛倒性

dharmanusārī dharmanusārī [Mvyt: 1022] 【中文】隨法行

dharmaparyāyaḥ dharmaparyāyaḥ [Mvyt: 6263] 【中文】法門

dharmaparyāyaḥ dharmaparyāyaḥ [Mvyt: 1279] 【中文】法門

dharmapaṇanam dharmapaṇanam [Mvyt: 9430] 【中文】賣法

dharmapaṭṭāvabaddhaḥ dharmapaṭṭāvabaddhaḥ [Mvyt: 7058] 【中文】戴法冠

dharmapratisaraṇena bhavitavya dharmapratisaraṇena bhavitavyaṃ na pudgalapratisaraṇena [Mvyt: 1547] 【中文】依法不依人

dharmapratisaṃvit dharmapratisaṃvit [Mvyt: 197] 【中文】法無礙辯,法無礙解

dharmapravicayasaṃbodhyaṅgam dharmapravicayasaṃbodhyaṅgam [Mvyt: 990] 【中文】擇覺支,法覺枝

dharmapravicayavibhaktinirdeśa dharmapravicayavibhaktinirdeśakuśalaḥ [Mvyt: 846] 【中文】善能演說諸妙法

dharmapālaḥ dharmapālaḥ [Mvyt: 3482] 【中文】護法

dharmarājaputraḥ dharmarājaputraḥ [Mvyt: 1090] 【中文】法王子

dharmasaṃgītiḥ dharmasaṃgītiḥ [Mvyt: 1346] 【中文】法集經,收真法經

dharmaskandhaḥ dharmaskandhaḥ [Mvyt: 1417] 【中文】阿毘達磨法蘊足論

dharmasmṛtyupasthānam dharmasmṛtyupasthānam [Mvyt: 956] 【中文】法念住,法念處

dharmasthititā dharmasthititā [Mvyt: 1719] 【中文】法長久,住於法

dharmasvāmī dharmasvāmī [Mvyt: 18] 【中文】法主,法尊

dharmato nirgataḥ(nirjitaḥ) dharmato nirgataḥ(nirjitaḥ) [Mvyt: 642] 【中文】法生

dharmatrātaḥ dharmatrātaḥ [Mvyt: 3508] 【中文】法救

dharmatāpratilabdhaḥ dharmatāpratilabdhaḥ [Mvyt: 6981] 【中文】以法性得,獲法性

dharmatāpratilambhaḥ dharmatāpratilambhaḥ [Mvyt: 6980] 【中文】以性得,得法性

dharmatāpratilābhikam dharmatāpratilābhikam [Mvyt: 6982] 【中文】以法性獲

dharmavaśitā dharmavaśitā [Mvyt: 777] 【中文】法自在

dharmavyasanasamvartanīyaḥ dharmavyasanasamvartanīyaḥ [Mvyt: 6956] 【中文】法窮,窮法

dharmaśāstram dharmaśāstram [Mvyt: 7095] 【中文】法度

dharmaṃ ca deśayati dharmaṃ ca deśayati [Mvyt: 6322] 【中文】說法

dharmaṃ śaraṇaṃ gacchāmi virāg dharmaṃ śaraṇaṃ gacchāmi virāgāṇām agryam [Mvyt: 8690] 【中文】歸依法離欲中尊

dharmiko dharmorājā dharmiko dharmorājā [Mvyt: 3618] 【中文】具法有道之王,具法法王

dharmodgato nāma samādhiḥ dharmodgato nāma samādhiḥ [Mvyt: 568] 【中文】到法頂三昧,入法頂三摩地

dharmottaraḥ dharmottaraḥ [Mvyt: 3502] 【中文】法勝,勝法

dharmādhikāraḥ,dharmādhikaraṇa dharmādhikāraḥ,dharmādhikaraṇam [Mvyt: 3696] 【中文】依理斷治,依法斷治

dharmālokamukham dharmālokamukham [Mvyt: 6973] 【中文】法明門

dharmāntarāyaḥ dharmāntarāyaḥ [Mvyt: 6526] 【中文】法間斷

dharmānudharmapratipannaḥ dharmānudharmapratipannaḥ [Mvyt: 1124] 【中文】入隨順法道,入隨順共道

dharmānupratipattiḥ (dharmānud dharmānupratipattiḥ (dharmānudharmapratipattiḥ) [Mvyt: 1801] 【中文】隨法行

dharmārthikaḥ dharmārthikaḥ [Mvyt: 2350] 【中文】好道,求法

dharmāyatanam dharmāyatanam [Mvyt: 2039] 【中文】法處,法入

dharmāyatanikam dharmāyatanikam [Mvyt: 7565] 【中文】法處

dharmī dharmalabdhah dharmī dharmalabdhah [Mvyt: 2430] 【中文】有道而以道得之,具法得法

dharumānusmṛtiḥ dharumānusmṛtiḥ [Mvyt: 1150] 【中文】念法

dhavaram dhavaram [Mvyt: 7916] 【中文】那婆羅

dhaṭikaḥ (dhajikaḥ. vaṭika. dh dhaṭikaḥ (dhajikaḥ. vaṭika. dhaṇika) [Mvyt: 9189] 【中文】鑲邊

dhik dhik [Mvyt: 6631] 【中文】此惡者

dhik kāmāḥ dhik kāmāḥ [Mvyt: 5381] 【中文】惡欲

dhriyate dhriyate [Mvyt: 6320] 【中文】持

dhruvam dhruvam [Mvyt: 5444] 【中文】是麼

dhruvaḥ dhruvaḥ [Mvyt: 7285] 【中文】堅固

dhuraḥ dhuraḥ [Mvyt: 7213] 【中文】勤愛

dhvajahṛtā dhvajahṛtā [Mvyt: 9450] 【中文】強奪得者

dhvajaḥ dhvajaḥ [Mvyt: 6109] 【中文】幢

dhvajāgrakeyūrah dhvajāgrakeyūrah [Mvyt: 1410] 【中文】幢頂臂嚴

dhvajāgrakeyūro nāma samādhiḥ dhvajāgrakeyūro nāma samādhiḥ [Mvyt: 530] 【中文】幢頂臂嚴禪定

dhvajāgraniśrāvaṇī nāma gaṇanā dhvajāgraniśrāvaṇī nāma gaṇanā [Mvyt: 7980] 【中文】過此數已有數名度闍阿伽摩尼舍梨

dhvastam dhvastam [Mvyt: 9129] 【中文】墮落

dhvasyate bhikṣubhāvāt dhvasyate bhikṣubhāvāt [Mvyt: 9127] 【中文】失苾芻性

分页:首页 28 29 30 31 32 33 34 35 36 37 上一页 下一页 尾页