鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
gavyadṛḍhaḥ gavyadṛḍhaḥ [Mvyt: 5929] 【中文】膠

gavākṣam gavākṣam [Mvyt: 5527] 【中文】明窗孔

gavāṃpatiḥ gavāṃpatiḥ [Mvyt: 1051] 【中文】憍梵波提

gayākāśyapaḥ gayākāśyapaḥ [Mvyt: 1064] 【中文】迦耶迦葉

gayāśīrṣaḥ gayāśīrṣaḥ [Mvyt: 4116] 【中文】伽耶山

gañjapatiḥ gañjapatiḥ [Mvyt: 3701] 【中文】司庫,管庫的

gaṃbhīranirghoṣaḥ gaṃbhīranirghoṣaḥ [Mvyt: 3338] 【中文】深聲,音深

gaṃbhīranābhiḥ gaṃbhīranābhiḥ [Mvyt: 305] 【中文】臍深圓好,臍深

gaṃbhīrapāṇilekhaḥ gaṃbhīrapāṇilekhaḥ [Mvyt: 312] 【中文】手文甚深

gaṅgā nāgarājā gaṅgā nāgarājā [Mvyt: 3304] 【中文】殑伽龍王

gaṇabhojanam gaṇabhojanam [Mvyt: 8458] 【中文】眾食

gaṇakamahāmātraḥ gaṇakamahāmātraḥ [Mvyt: 3693] 【中文】司曆,大算者

gaṇakaḥ gaṇakaḥ [Mvyt: 3720] 【中文】算數者

gaṇanā gaṇanā [Mvyt: 4977] 【中文】算

gaṇanā gaṇanā [Mvyt: 1167] 【中文】數

gaṇanām api gaṇanām api [Mvyt: 5085] 【中文】數則

gaṇanāpatiḥ gaṇanāpatiḥ [Mvyt: 3692] 【中文】司算,算者

gaṇanāsamatikrāntaḥ (gaṇonāsam gaṇanāsamatikrāntaḥ (gaṇonāsamatikrāntaḥ) [Mvyt: 7148] 【中文】超過數目

gaṇapramukhaḥ gaṇapramukhaḥ [Mvyt: 6269] 【中文】眾首

gaṇaḥ gaṇaḥ [Mvyt: 5079] 【中文】聚

gaṇitam gaṇitam [Mvyt: 4968] 【中文】算法

gaṇḍabhaiṣajyam (daṇḍabhaiṣajy gaṇḍabhaiṣajyam (daṇḍabhaiṣajyam) [Mvyt: 5839] 【中文】木種藥

gaṇḍavyūhaḥ gaṇḍavyūhaḥ [Mvyt: 1341] 【中文】大乘密嚴經

gaṇḍaḥ gaṇḍaḥ [Mvyt: 9487] 【中文】鼠瘡,癤

gaṇḍaḥ gaṇḍaḥ [Mvyt: 3951] 【中文】顴

gaṇḍaḥ gaṇḍaḥ [Mvyt: 4793] 【中文】犀牛

gaṇḍī gaṇḍī [Mvyt: 9155] 【中文】磬,鐘,犍地

gaṇḍīkoṭanakam gaṇḍīkoṭanakam [Mvyt: 9156] 【中文】犍槌

gaṇḍūśikaḥ. gaṇḍūmikaḥ. kaṇḍūs gaṇḍūśikaḥ. gaṇḍūmikaḥ. kaṇḍūsikaḥ [Mvyt: 9193] 【中文】補丁者

geham geham [Mvyt: 5516] 【中文】家

gelaḥ gelaḥ [Mvyt: 7762] 【中文】偈羅

geluḥ geluḥ [Mvyt: 7890] 【中文】偈羅

gevaram gevaram [Mvyt: 7859] 【中文】哈波蘭

geyam (geyyam) geyam (geyyam) [Mvyt: 1268] 【中文】祇夜,應頌

geyarājā geyarājā [Mvyt: 3593] 【中文】摩揭陀王

ghanam ghanam [Mvyt: 7353] 【中文】厚,密

ghanavyūhaḥ ghanavyūhaḥ [Mvyt: 1343] 【中文】密嚴經,大乘密嚴經

ghanaḥ ghanaḥ [Mvyt: 4070] 【中文】鍵南,健南

gharam gharam [Mvyt: 5518] 【中文】家宅

gharaṭṭaḥ gharaṭṭaḥ [Mvyt: 7518] 【中文】水磨

ghasmaraḥ ghasmaraḥ [Mvyt: 2203] 【中文】喂嘴,饞

ghasmaraḥ ghasmaraḥ [Mvyt: 2483] 【中文】饞,大腹

ghaṇṭāvaghoṣaṇam ghaṇṭāvaghoṣaṇam [Mvyt: 9263] 【中文】鳴健吒

ghaṭabhedanakam ghaṭabhedanakam [Mvyt: 9051] 【中文】陶家器

ghaṭaḥ ghaṭaḥ [Mvyt: 9384] 【中文】瓶

ghaṭikā ghaṭikā [Mvyt: 8238] 【中文】更漏

ghaṭikā ghaṭikā [Mvyt: 9385] 【中文】瓶

ghaṭāśirās (ghaṭāśiras. vattuś ghaṭāśirās (ghaṭāśiras. vattuśiras) [Mvyt: 8807] 【中文】有凸凹,有結者

gholam gholam [Mvyt: 5687] 【中文】酪漿

ghotakamṛgaḥ ghotakamṛgaḥ [Mvyt: 4798] 【中文】野馬,生馬

ghrāṇadhātuḥ ghrāṇadhātuḥ [Mvyt: 2047] 【中文】鼻界

ghrāṇavijñānadhātuḥ ghrāṇavijñānadhātuḥ [Mvyt: 2049] 【中文】鼻識界

ghrāṇavijñānam ghrāṇavijñānam [Mvyt: 2023] 【中文】鼻識

ghrāṇendriyam ghrāṇendriyam [Mvyt: 2062] 【中文】鼻根

ghrāṇendriyam ghrāṇendriyam [Mvyt: 1855] 【中文】鼻根

ghrāṇāyatanam ghrāṇāyatanam [Mvyt: 2032] 【中文】鼻處,鼻入

ghātyaghātakasambandhaḥ ghātyaghātakasambandhaḥ [Mvyt: 4580] 【中文】所害能害相屬

ghṛtam ghṛtam [Mvyt: 5682] 【中文】油,酥油

gillapeṭṭaḥ gillapeṭṭaḥ [Mvyt: 8889] 【中文】腹垂

girigahvaraḥ girigahvaraḥ [Mvyt: 5280] 【中文】山中險森,山中難行

分页:首页 36 37 38 39 40 41 42 43 44 45 上一页 下一页 尾页