鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
galagaṇḍaḥ galagaṇḍaḥ [Mvyt: 8788] 【中文】癭者

gamanam gamanam [Mvyt: 4624] 【中文】行

gamantram gamantram [Mvyt: 7882] 【中文】伽麼怛羅

gambhīradharmakṣāntipāramiṃgat gambhīradharmakṣāntipāramiṃgataḥ [Mvyt: 843] 【中文】到忍深法彼岸,到深法忍辱彼岸

gambhīraghoṣasvaranāditaḥ gambhīraghoṣasvaranāditaḥ [Mvyt: 686] 【中文】深響音

gambhīraparyāyanāmāni gambhīraparyāyanāmāni [Mvyt: 2912] 【中文】甚深等之名目

gambhīraprajñaḥ gambhīraprajñaḥ [Mvyt: 1109] 【中文】深慧

gambhīraḥ gambhīraḥ [Mvyt: 2913] 【中文】深

gambhīrāvabhāsaḥ gambhīrāvabhāsaḥ [Mvyt: 2914] 【中文】深杳,深明顯

gamikaḥ gamikaḥ [Mvyt: 8747] 【中文】去者

gamātraḥ gamātraḥ [Mvyt: 7753] 【中文】伽麼怛羅

gandhadhātuḥ gandhadhātuḥ [Mvyt: 2048] 【中文】香界

gandhahastibalam gandhahastibalam [Mvyt: 8209] 【中文】香象力

gandhahastī gandhahastī [Mvyt: 704] 【中文】大香象

gandhakuṭī gandhakuṭī [Mvyt: 9151] 【中文】清淨香台,淨香房

gandhamādanaḥ gandhamādanaḥ [Mvyt: 4151] 【中文】香山

gandhamālyavilepanavarṇakadhār gandhamālyavilepanavarṇakadhāraṇaviratiḥ [Mvyt: 8698] 【中文】離持香鬘塗彩,不著華鬘瓔珞及香油塗身

gandhamālyena mahīyate gandhamālyena mahīyate [Mvyt: 6131] 【中文】以香鬘供,供香鬘

gandhamāṃsī (gandhamāsī) gandhamāṃsī (gandhamāsī) [Mvyt: 5779] 【中文】甘松

gandharvanagaram gandharvanagaram [Mvyt: 2819] 【中文】乾闥婆城,尋香城邑

gandharvasaṃgītighoṣā gandharvasaṃgītighoṣā [Mvyt: 480] 【中文】如緊那羅妙歌

gandharvaḥ gandharvaḥ [Mvyt: 3219] 【中文】乾闥婆,尋香

gandharvaḥ gandharvaḥ [Mvyt: 4954] 【中文】音樂

gandharvā yathā gandharvā yathā [Mvyt: 3380] 【中文】乾闥婆名

gandhavatī gandhavatī [Mvyt: 4324] 【中文】具香母

gandhavṛkṣaḥ gandhavṛkṣaḥ [Mvyt: 4202] 【中文】香樹

gandhayuktiḥ gandhayuktiḥ [Mvyt: 7101] 【中文】合香

gandhaḥ gandhaḥ [Mvyt: 6113] 【中文】香

gandhaḥ gandhaḥ [Mvyt: 1861] 【中文】香

gandhāraḥ (gāndharaḥ. gandhara gandhāraḥ (gāndharaḥ. gandharaḥ) [Mvyt: 5030] 【中文】第三音

gandhāro nāgarājā gandhāro nāgarājā [Mvyt: 3298] 【中文】持香龍王

gandhāyatanam gandhāyatanam [Mvyt: 2033] 【中文】香處,香入

garbharūpaḥ garbharūpaḥ [Mvyt: 4074] 【中文】童子

garbhayātanam (garbhavātanam) garbhayātanam (garbhavātanam) [Mvyt: 9380] 【中文】打胎

garbhaḥ garbhaḥ [Mvyt: 4038] 【中文】胎

garbhaḥ garbhaḥ [Mvyt: 5159] 【中文】胎,心

garbhāvakrāntiḥ garbhāvakrāntiḥ [Mvyt: 7153] 【中文】入胎中

gardabhaḥ gardabhaḥ [Mvyt: 4817] 【中文】驢

garjitaḥ garjitaḥ [Mvyt: 3016] 【中文】擊,顛倒

gartaḥ gartaḥ [Mvyt: 7106] 【中文】坎,坑

gartaḥ gartaḥ [Mvyt: 5125] 【中文】津,井

garuḍaḥ garuḍaḥ [Mvyt: 3222] 【中文】迦樓羅,金翅鳥

garuḍendranāmāni garuḍendranāmāni [Mvyt: 3403] 【中文】迦樓羅主名目

garvaḥ garvaḥ [Mvyt: 4263] 【中文】傲慢相

garvitaḥ garvitaḥ [Mvyt: 7338] 【中文】傲,憍

gatayauvanaḥ gatayauvanaḥ [Mvyt: 4098] 【中文】已過壯時

gatiḥ gatiḥ [Mvyt: 8026] 【中文】揭底

gatiḥ gatiḥ [Mvyt: 1748] 【中文】依

gatiḥ gatiḥ [Mvyt: 2881] 【中文】解悟

gatiḥ gatiḥ [Mvyt: 6517] 【中文】有情

gatiḥ gatiḥ [Mvyt: 7800] 【中文】趣

gatiḥ gatiḥ [Mvyt: 7930] 【中文】伽啼

gatiṃgataḥ gatiṃgataḥ [Mvyt: 866] 【中文】通達

gatiṃ gataḥ gatiṃ gataḥ [Mvyt: 2888] 【中文】通曉

gaulmikāḥ gaulmikāḥ [Mvyt: 3803] 【中文】巡欄

gaurakharaḥ gaurakharaḥ [Mvyt: 4797] 【中文】野騾,棗騮馬

gauravam gauravam [Mvyt: 1765] 【中文】畏敬,慎

gautamaḥ gautamaḥ [Mvyt: 78] 【中文】瞿曇

gauḥ gauḥ [Mvyt: 4812] 【中文】水牛

gauṇaḥ gauṇaḥ [Mvyt: 7087] 【中文】附屬

分页:首页 35 36 37 38 39 40 41 42 43 44 上一页 下一页 尾页