鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
gurubhaktiḥ gurubhaktiḥ [Mvyt: 1774] 【中文】親,敬,心敬

gurukaḥ gurukaḥ [Mvyt: 6773] 【中文】愛

gurukāraḥ gurukāraḥ [Mvyt: 1761] 【中文】尊重,當師,當尊,奉事尚師

gurutaraṃ bhavati gurutaraṃ bhavati [Mvyt: 7533] 【中文】內重

gurutvam gurutvam [Mvyt: 1906] 【中文】重

guruśuśrūṣā guruśuśrūṣā [Mvyt: 1775] 【中文】孝順師傅

gurvī gurvī [Mvyt: 9247] 【中文】重

guḍaḥ guḍaḥ [Mvyt: 5696] 【中文】黑糖

guḍāguñjikabhūtāḥ guḍāguñjikabhūtāḥ [Mvyt: 5391] 【中文】如亂絲,如亂塊難分

guṇamatiḥ guṇamatiḥ [Mvyt: 3488] 【中文】德慧,瞿那末底

guṇaprabhaḥ guṇaprabhaḥ [Mvyt: 3486] 【中文】瞿拏鉢剌婆,德光

guṇasāgaraḥ guṇasāgaraḥ [Mvyt: 36] 【中文】功德海

guṇaḥ guṇaḥ [Mvyt: 4602] 【中文】德

guṇyam guṇyam [Mvyt: 1704] 【中文】功德

gāndhikaḥ gāndhikaḥ [Mvyt: 3781] 【中文】賣香

gārdhā. gārdham gārdhā. gārdham [Mvyt: 2227] 【中文】愛

gārhasthyam (gārhasthāḥ) gārhasthyam (gārhasthāḥ) [Mvyt: 2996] 【中文】居家

gāthā gāthā [Mvyt: 1270] 【中文】諷頌,伽陀

gāthā gāthā [Mvyt: 1460] 【中文】諷頌

gāthābhir gītābhir lāpanaḥ gāthābhir gītābhir lāpanaḥ [Mvyt: 849] 【中文】以偈音韻發辭,說偈句音

gātram gātram [Mvyt: 3932] 【中文】腔

gūtham gūtham [Mvyt: 4064] 【中文】大便

gūḍhagulphaḥ gūḍhagulphaḥ [Mvyt: 277] 【中文】兩踝俱隱不現

gṛddhaḥ (-/gṛdh+ta) gṛddhaḥ (-/gṛdh+ta) [Mvyt: 2193] 【中文】饕,相合

gṛdhrakūṭaparvataḥ gṛdhrakūṭaparvataḥ [Mvyt: 4115] 【中文】靈鷲山

gṛdhraḥ gṛdhraḥ [Mvyt: 4877] 【中文】鷲

gṛham gṛham [Mvyt: 5514] 【中文】家

gṛhapatimahāśālakulam (gṛhapat gṛhapatimahāśālakulam (gṛhapatimahāsālakulam) [Mvyt: 3864] 【中文】長者種如娑羅大樹,大力家長

gṛhapatiratnam gṛhapatiratnam [Mvyt: 3627] 【中文】主藏臣寶

gṛhasthaḥ gṛhasthaḥ [Mvyt: 3845] 【中文】居家人

gṛhavyākulikaḥ gṛhavyākulikaḥ [Mvyt: 9261] 【中文】俗家

gṛhāvāsaḥ gṛhāvāsaḥ [Mvyt: 5535] 【中文】住家

gṛhāṅgaṇam gṛhāṅgaṇam [Mvyt: 6795] 【中文】家庭

gṛhī gṛhī [Mvyt: 3844] 【中文】在家人

gṛñjanakam gṛñjanakam [Mvyt: 5733] 【中文】韭

hadunam (hanunam) hadunam (hanunam) [Mvyt: 7871] 【中文】哈獨南

hahavaḥ hahavaḥ [Mvyt: 4932] 【中文】臛臛婆

haimantikaḥ haimantikaḥ [Mvyt: 9282] 【中文】冬時

haimantikāvāsaḥ haimantikāvāsaḥ [Mvyt: 5628] 【中文】冬間地

haimavatāḥ (hemavatāḥ) haimavatāḥ (hemavatāḥ) [Mvyt: 9092] 【中文】雪山部

haladaṇḍaḥ haladaṇḍaḥ [Mvyt: 5641] 【中文】犁把,鏵

halavaṃśaḥ halavaṃśaḥ [Mvyt: 5642] 【中文】犁把,鏵

halaḥ halaḥ [Mvyt: 5640] 【中文】犁,耕

halibham (galibham) halibham (galibham) [Mvyt: 7867] 【中文】哈離班

halibhuḥ halibhuḥ [Mvyt: 7739] 【中文】訶理蒲

hananam hananam [Mvyt: 3839] 【中文】已殺

hanta hanta [Mvyt: 5451] 【中文】然則,一同麼

hanuḥ hanuḥ [Mvyt: 3952] 【中文】腮

hanyate hanyate [Mvyt: 5185] 【中文】殺,打

hanyāt hanyāt [Mvyt: 5241] 【中文】殺之

harati. pratyāharati harati. pratyāharati [Mvyt: 9395] 【中文】回收,取

haraṇahāraṇayor dūtenāpi haraṇahāraṇayor dūtenāpi [Mvyt: 9232] 【中文】自取教取或遣取

haraṇam haraṇam [Mvyt: 5365] 【中文】奪

haribham haribham [Mvyt: 7865] 【中文】哈力班

haridrā haridrā [Mvyt: 5922] 【中文】姜黃

harikeśaḥ harikeśaḥ [Mvyt: 8804] 【中文】髮黃者

harisaḥ (hārisaḥ) harisaḥ (hārisaḥ) [Mvyt: 7740] 【中文】訶理三

haritakeśaḥ haritakeśaḥ [Mvyt: 8801] 【中文】髮綠者

haritaśādvalam haritaśādvalam [Mvyt: 7108] 【中文】草青青

haritālam haritālam [Mvyt: 5923] 【中文】雌黃

分页:首页 38 39 40 41 42 43 44 45 46 47 上一页 下一页 尾页