鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
hetuḥ hetuḥ [Mvyt: 4963] 【中文】因

hetuḥ hetuḥ [Mvyt: 7624] 【中文】定辭,因

hetuḥ (getuḥ) hetuḥ (getuḥ) [Mvyt: 8018] 【中文】醯都

hetvābhāsaḥ hetvābhāsaḥ [Mvyt: 4432] 【中文】似因

hetvābhāsaḥ hetvābhāsaḥ [Mvyt: 4538] 【中文】似因

hevaraḥ hevaraḥ [Mvyt: 7731] 【中文】奚婆羅

heyopādeyam heyopādeyam [Mvyt: 7200] 【中文】捨,取

hikkā hikkā [Mvyt: 4059] 【中文】吃送

hikkā hikkā [Mvyt: 9500] 【中文】饑寒嗝

himavān himavān [Mvyt: 4152] 【中文】雪山

himavān parvataḥ himavān parvataḥ [Mvyt: 5273] 【中文】雪山,雪

hiraṇyam hiraṇyam [Mvyt: 5959] 【中文】金

hitacaraṇasaṃkramaḥ hitacaraṇasaṃkramaḥ [Mvyt: 3440] 【中文】行利益入,入行利益

hitam hitam [Mvyt: 2871] 【中文】利

hitam hitam [Mvyt: 6399] 【中文】利濟,並立

hitopakāraparyāyanāmāni hitopakāraparyāyanāmāni [Mvyt: 2870] 【中文】利濟等名目

hitvā hitvā [Mvyt: 5459] 【中文】此外,丟下

hiṅgulam. hiṅguluḥ hiṅgulam. hiṅguluḥ [Mvyt: 5927] 【中文】銀朱

homaḥ homaḥ [Mvyt: 4245] 【中文】護摩

homopakaraṇam homopakaraṇam [Mvyt: 4251] 【中文】燒施所用物,燒施

hotā (hotṛ) hotā (hotṛ) [Mvyt: 4252] 【中文】作燒施

hradaḥ hradaḥ [Mvyt: 4174] 【中文】小池,小海

hrasvam hrasvam [Mvyt: 1879] 【中文】短

hrasvam āśvasan hrasvam āśvasā hrasvam āśvasan hrasvam āśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1173] 【中文】入息短時知入息短

hrasvaṃ praśvasan hrasvaṃ praś hrasvaṃ praśvasan hrasvaṃ praśvasāmīti yathābhūtaṃ prajānāti [Mvyt: 1174] 【中文】出息短時知出息短

hrepaṇaḥ hrepaṇaḥ [Mvyt: 6814] 【中文】羞愧

hrīdhanam hrīdhanam [Mvyt: 1568] 【中文】慚財

hrīḥ hrīḥ [Mvyt: 1934] 【中文】慚,愧

huhuvaḥ huhuvaḥ [Mvyt: 4933] 【中文】虎虎婆

hulluro nāgarājā (huluḍo nāgar hulluro nāgarājā (huluḍo nāgarājā) [Mvyt: 3279] 【中文】呼婁茶龍王,戶魯陸龍王

huluko nāgarājā (uluko nāgarāj huluko nāgarājā (uluko nāgarājā) [Mvyt: 3280] 【中文】明見龍王

hutabhuk hutabhuk [Mvyt: 7398] 【中文】燒食,火

hutam hutam [Mvyt: 2853] 【中文】燒施

hutāśanaḥ hutāśanaḥ [Mvyt: 7397] 【中文】燒食,火

hā hā [Mvyt: 5443] 【中文】嗚呼,嘆嗟

hāhā kaṣṭam hāhā kaṣṭam [Mvyt: 6393] 【中文】嘆息,哀哉

hāhākārakilikilāprakṣveḍitaśab hāhākārakilikilāprakṣveḍitaśabdaḥ [Mvyt: 2800] 【中文】大吼叫

hāraḥ hāraḥ [Mvyt: 6011] 【中文】胸嚴

hāridrakeśaḥ hāridrakeśaḥ [Mvyt: 8800] 【中文】黃髮者

hārītakī hārītakī [Mvyt: 5798] 【中文】柯子

hārītaḥ hārītaḥ [Mvyt: 3449] 【中文】青苗

hāsavatī hāsavatī [Mvyt: 4286] 【中文】具笑母

hāsyam hāsyam [Mvyt: 5040] 【中文】笑

hāsyam hāsyam [Mvyt: 7131] 【中文】笑

hīnadhātukam hīnadhātukam [Mvyt: 7672] 【中文】界惡

hīnayānam hīnayānam [Mvyt: 1253] 【中文】小乘

hīnaḥ hīnaḥ [Mvyt: 7268] 【中文】惡,下

hīnādhimuktikaḥ hīnādhimuktikaḥ [Mvyt: 2448] 【中文】少信解者

hīram (hīrakam) hīram (hīrakam) [Mvyt: 5950] 【中文】金剛

hūmam (ḍūmam. hamam) hūmam (ḍūmam. hamam) [Mvyt: 7711] 【中文】普摩

hṛdayam hṛdayam [Mvyt: 3963] 【中文】心

hṛdayapradeśaḥ hṛdayapradeśaḥ [Mvyt: 3995] 【中文】心間

hṛdayasaṃtuṣṭikarī hṛdayasaṃtuṣṭikarī [Mvyt: 463] 【中文】心喜,心中喜

hṛdyam hṛdyam [Mvyt: 2725] 【中文】心友

hṛṣitacittaḥ hṛṣitacittaḥ [Mvyt: 2935] 【中文】心服,心喜

icchantikaḥ icchantikaḥ [Mvyt: 2223] 【中文】大欲

icchantikaḥ icchantikaḥ [Mvyt: 2210] 【中文】甚欲

icchā icchā [Mvyt: 4614] 【中文】欲

idam idam [Mvyt: 5474] 【中文】此處

idaṃ duḥkham idaṃ duḥkham [Mvyt: 1311] 【中文】此苦聖諦,此苦

分页:首页 40 41 42 43 44 45 46 47 48 49 上一页 下一页 尾页