鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
giriguhā giriguhā [Mvyt: 5555] 【中文】山洞,山澗

giriko nāgarājā giriko nāgarājā [Mvyt: 3253] 【中文】山龍王

girikuñjaḥ girikuñjaḥ [Mvyt: 5284] 【中文】藥林

girināmāni girināmāni [Mvyt: 4139] 【中文】山名目

girisutā girisutā [Mvyt: 3173] 【中文】山天女,樂等

giriḥ giriḥ [Mvyt: 5256] 【中文】岳,山

glānapratyayabhaiṣajyam glānapratyayabhaiṣajyam [Mvyt: 5893] 【中文】醫藥

glānapratyayabhaiṣajyam glānapratyayabhaiṣajyam [Mvyt: 6139] 【中文】治病物,醫病者

gocarapariśuddham gocarapariśuddham [Mvyt: 1376] 【中文】境界清淨經

gocaraḥ gocaraḥ [Mvyt: 7383] 【中文】行境

godantaḥ (goṇadantaḥ) godantaḥ (goṇadantaḥ) [Mvyt: 8859] 【中文】牙如牛

godhūmaḥ godhūmaḥ [Mvyt: 5660] 【中文】麥子

goghātakaḥ goghātakaḥ [Mvyt: 3761] 【中文】殺牛人

gojoḍaḥ (goṇajodaḥ) gojoḍaḥ (goṇajodaḥ) [Mvyt: 8851] 【中文】頦如牛

gokarṇaḥ (goṇagarṇāḥ) gokarṇaḥ (goṇagarṇāḥ) [Mvyt: 8826] 【中文】耳如牛者,耳如犢者

gokṣurakaḥ gokṣurakaḥ [Mvyt: 5782] 【中文】陵角

golaḥ (rolaḥ) golaḥ (rolaḥ) [Mvyt: 9415] 【中文】大瓶

gonāsaḥ (goṇanāsaḥ) gonāsaḥ (goṇanāsaḥ) [Mvyt: 8843] 【中文】鼻如牛

gopanam gopanam [Mvyt: 8492] 【中文】藏

goptā goptā [Mvyt: 28] 【中文】護持,擁護

gopālaḥ gopālaḥ [Mvyt: 3827] 【中文】放牛人

gopānasī gopānasī [Mvyt: 5580] 【中文】重簷

gopī (gopā) gopī (gopā) [Mvyt: 1071] 【中文】明女,瞿夷

gorajaḥ gorajaḥ [Mvyt: 8196] 【中文】牛毛塵

gorocanā gorocanā [Mvyt: 5789] 【中文】牛黃

gosārakaḥ gosārakaḥ [Mvyt: 5577] 【中文】梁

gotaraṇiḥ gotaraṇiḥ [Mvyt: 6208] 【中文】瓜多羅尼

gotrabhūmiḥ gotrabhūmiḥ [Mvyt: 1142] 【中文】性地

gotrarakṣitā gotrarakṣitā [Mvyt: 9462] 【中文】骨肉護

govratī govratī [Mvyt: 3535] 【中文】牛行者

gośriṅgavratī gośriṅgavratī [Mvyt: 3542] 【中文】牛角行者,牛角力

gośālā gośālā [Mvyt: 5612] 【中文】牛圈

goṇasikam(gonasītam) goṇasikam(gonasītam) [Mvyt: 6037] 【中文】金線繩

goṣṭhī goṣṭhī [Mvyt: 6860] 【中文】喜合聚

grahikaḥ grahikaḥ [Mvyt: 2449] 【中文】勢利徒

graiṣmikāvāsaḥ graiṣmikāvāsaḥ [Mvyt: 5625] 【中文】春間地

granthaḥ granthaḥ [Mvyt: 6862] 【中文】成結染,成結

granthaḥ granthaḥ [Mvyt: 1466] 【中文】品類,本文,言詞

granthaḥ granthaḥ [Mvyt: 2145] 【中文】繫

granthimocakaḥ granthimocakaḥ [Mvyt: 5362] 【中文】解縛,解結

granthitaḥ (-/grath+i+ta) granthitaḥ (-/grath+i+ta) [Mvyt: 2194] 【中文】挽結,先結

grāhaḥ grāhaḥ [Mvyt: 4834] 【中文】四種水獸

grāmaghātakaḥ grāmaghātakaḥ [Mvyt: 3848] 【中文】壞城者

grāmapatiḥ grāmapatiḥ [Mvyt: 3711] 【中文】邑官,守城邑

grāmaḥ grāmaḥ [Mvyt: 5504] 【中文】邑

grāmopavicāraḥ grāmopavicāraḥ [Mvyt: 5505] 【中文】城郭,村舍

grīvā grīvā [Mvyt: 3949] 【中文】項

grīṣmaḥ grīṣmaḥ [Mvyt: 9283] 【中文】春時

grīṣmaḥ grīṣmaḥ [Mvyt: 8253] 【中文】暮春,夏

grīṣmāṇāṃ paścime māse grīṣmāṇāṃ paścime māse [Mvyt: 8260] 【中文】三春,夏季

guggulaḥ guggulaḥ [Mvyt: 5736] 【中文】蔓菁

gugguluḥ gugguluḥ [Mvyt: 6257] 【中文】安息香

guhaguptaḥ guhaguptaḥ [Mvyt: 716] 【中文】洞藏

guhyakādhipatiḥ guhyakādhipatiḥ [Mvyt: 4337] 【中文】密主

guhyam guhyam [Mvyt: 6790] 【中文】密

gulmakeśaḥ gulmakeśaḥ [Mvyt: 8901] 【中文】髮太麤

gulmaḥ gulmaḥ [Mvyt: 4203] 【中文】柏樹

gulmaḥ gulmaḥ [Mvyt: 9511] 【中文】痞

gulphaḥ gulphaḥ [Mvyt: 4015] 【中文】腳踝

guptaḥ guptaḥ [Mvyt: 6343] 【中文】守,藏

分页:首页 37 38 39 40 41 42 43 44 45 46 上一页 下一页 尾页