鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
dṛṣṭikaṣāyaḥ dṛṣṭikaṣāyaḥ [Mvyt: 2337] 【中文】見濁

dṛṣṭikāntāram dṛṣṭikāntāram [Mvyt: 4646] 【中文】見曠野

dṛṣṭikṛtam dṛṣṭikṛtam [Mvyt: 4650] 【中文】見所作

dṛṣṭiparāmarśaḥ dṛṣṭiparāmarśaḥ [Mvyt: 1958] 【中文】見取見

dṛṣṭipraskannaḥ (dṛṣṭipraskant dṛṣṭipraskannaḥ (dṛṣṭipraskantaḥ) [Mvyt: 4644] 【中文】沉於見

dṛṣṭiprāptaḥ dṛṣṭiprāptaḥ [Mvyt: 1024] 【中文】見至

dṛṣṭisaṃkaṭaḥ dṛṣṭisaṃkaṭaḥ [Mvyt: 4649] 【中文】見險道

dṛṣṭivipannaḥ dṛṣṭivipannaḥ [Mvyt: 9146] 【中文】壞見

dṛṣṭiviṣah dṛṣṭiviṣah [Mvyt: 5223] 【中文】見毒

dṛṣṭiḥ dṛṣṭiḥ [Mvyt: 1954] 【中文】見

dṛṣṭyā supratividdhaḥ dṛṣṭyā supratividdhaḥ [Mvyt: 2416] 【中文】見深悟

dṛṣṭāntaḥ dṛṣṭāntaḥ [Mvyt: 4530] 【中文】譬喻

dṛṣṭāntaḥ dṛṣṭāntaḥ [Mvyt: 2840] 【中文】譬喻

dṛṣṭāntaḥ dṛṣṭāntaḥ [Mvyt: 4429] 【中文】喻

dṛṣṭāntaḥ dṛṣṭāntaḥ [Mvyt: 7870] 【中文】地力娑占達

dṛṣṭāntenādṛṣṭasyānta samīkara dṛṣṭāntenādṛṣṭasyānta samīkaraṇasamākhyānam [Mvyt: 7614] 【中文】見邊際及不見邊際一樣和合指示

dṛṣṭāntābhāsaḥ dṛṣṭāntābhāsaḥ [Mvyt: 4433] 【中文】似喻

ehi svāgataḥ ehi svāgataḥ [Mvyt: 9366] 【中文】善來

ekacatvāriṃśat ekacatvāriṃśat [Mvyt: 8109] 【中文】四十一

ekadantaḥ ekadantaḥ [Mvyt: 8864] 【中文】一齒

ekadaṇḍī ekadaṇḍī [Mvyt: 3540] 【中文】一棍,一木

ekadeśakārī (ekadeśakārin) ekadeśakārī (ekadeśakārin) [Mvyt: 1609] 【中文】持一處

ekadhyam abhisaṃkṣipya ekadhyam abhisaṃkṣipya [Mvyt: 6745] 【中文】收為一

ekahastaḥ ekahastaḥ [Mvyt: 8923] 【中文】一手

ekaikaromapradakṣiṇāvartaḥ ekaikaromapradakṣiṇāvartaḥ [Mvyt: 256] 【中文】一一孔一毛生相

ekaivaiṣā tathātā ekaivaiṣā tathātā [Mvyt: 1721] 【中文】此如性者一而矣

ekajaṭī ekajaṭī [Mvyt: 4277] 【中文】獨髻母,頂髻母

ekajoḍaḥ ekajoḍaḥ [Mvyt: 8856] 【中文】一頦,無下頦

ekajvālībhūto dhyāyati ekajvālībhūto dhyāyati [Mvyt: 5253] 【中文】燒成一塊

ekajātipratibaddhaḥ ekajātipratibaddhaḥ [Mvyt: 806] 【中文】一生補處,一生世

ekajātīyavijñānam ekajātīyavijñānam [Mvyt: 2125] 【中文】一類識

ekakarṇaḥ ekakarṇaḥ [Mvyt: 8830] 【中文】一耳者

ekakāntarājā (ekāntārājā) ekakāntarājā (ekāntārājā) [Mvyt: 730] 【中文】獨妙

ekam ekam [Mvyt: 7822] 【中文】一

ekam ekam [Mvyt: 7989] 【中文】一

ekam ekam [Mvyt: 8050] 【中文】一

ekanakhaḥ ekanakhaḥ [Mvyt: 8897] 【中文】一指甲者

ekanavatiḥ ekanavatiḥ [Mvyt: 8159] 【中文】九十一

ekanāsaḥ ekanāsaḥ [Mvyt: 8847] 【中文】鼻一孔者

ekapakṣaḥ ekapakṣaḥ [Mvyt: 8274] 【中文】半月

ekapañcāśat ekapañcāśat [Mvyt: 8119] 【中文】五十一

ekapādaḥ ekapādaḥ [Mvyt: 8922] 【中文】一足

ekasaptatiḥ ekasaptatiḥ [Mvyt: 8139] 【中文】七十一

ekataḥ piṇḍīkṛtya ekataḥ piṇḍīkṛtya [Mvyt: 6673] 【中文】收為一處

ekatra sametya saṃbhūya ekatra sametya saṃbhūya [Mvyt: 6551] 【中文】遇後,聚為一處

ekatriṃśat ekatriṃśat [Mvyt: 8099] 【中文】三十一

ekatvagrāhaḥ ekatvagrāhaḥ [Mvyt: 4641] 【中文】一性執

ekatvakāyā ekatvasaṃjñinas tad ekatvakāyā ekatvasaṃjñinas tadyathā devāḥ śubhakṛtsnāḥ [Mvyt: 2292] 【中文】身一想一如遍淨天

ekatvakāyā nānātvasaṃjñinas ta ekatvakāyā nānātvasaṃjñinas tadyathā ābhāsvarāḥ [Mvyt: 2291] 【中文】身一想異如極光淨天

ekatyaḥ ekatyaḥ [Mvyt: 6733] 【中文】或者

ekavacanodāhāreṇa ekavacanodāhāreṇa [Mvyt: 2792] 【中文】誦一言

ekaviṃśati ekaviṃśati [Mvyt: 8089] 【中文】二十一

ekavyūho nāma samādhiḥ ekavyūho nāma samādhiḥ [Mvyt: 592] 【中文】一莊嚴三昧,一相莊嚴三摩地

ekavīcikaḥ ekavīcikaḥ [Mvyt: 1013] 【中文】一間

ekayānam ekayānam [Mvyt: 1255] 【中文】一乘

ekaḥ ekaḥ [Mvyt: 8069] 【中文】一

ekaṣaṣṭiḥ ekaṣaṣṭiḥ [Mvyt: 8129] 【中文】六十一

eko bhūtvā bahudhā bhavati eko bhūtvā bahudhā bhavati [Mvyt: 216] 【中文】一身為無量身,轉一為多

ekonacatvāriṃśat ekonacatvāriṃśat [Mvyt: 8107] 【中文】三十九

ekonanavatiḥ ekonanavatiḥ [Mvyt: 8157] 【中文】八十九

分页:首页 33 34 35 36 37 38 39 40 41 42 上一页 下一页 尾页